पटु

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

प्रस्फुटम्, समर्थः

प्रयोगाः[सम्पाद्यताम्]

  • १।सन्देशार्थाः क्व पटु करणैः-मॆघदूतम् ५
  • २। दीर्घीकुर्वन् पटु मदकल कूजितम्- मॆघदूतम्-३१

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटु, क्ली, (पाटयति । पट गतौ ण्यन्तः । “फलिपा- टीति ।” उणां । १ । १९ । इति उः पटादेशश्च ।) छत्रा । लवणम् । इति मेदिनी ॥ पांशुलवणम् । इति रत्नमाला ॥

पटुः, पुं, (पाटयतीति । पट् + णिच् + “फलि- पाटीति ।” उणां । १ । १९ । इति उः पटा- देशश्च ।) पटोलः । इत्यमरः । २ । ४ । १५५ ॥ पटोलपत्रम् । इति विश्वः ॥ काण्डीरलता । कारवेल्लः । चोरकः । इति राजनिर्घण्टः ॥

पटुः, त्रि, (पाटयतीति । पट गतौ । ण्यन्तः । “फलिपाटीति ।” उणां । १ । १९ । इति उः पटा- देशश्च ।) दक्षः । (यथा, रघुः । ९ । ४६ । “अनुभवन् नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया । अनयदासनरज्जुपरिग्रहे भुजलतां जडतामबलाजनः ॥”) नीरोगः । चतुरः । इति मेदिनी ॥ (मधुरः । यथा, रघुः । ९ । ७३ । “कुम्भपूरणभवः पटुरुच्चै- रुच्चचार निनदोऽम्भसि तस्याः ॥”) तीक्ष्णः । स्फुटः । इति हेमचन्द्रः ॥ निष्ठुरः । इति जटाधरः ॥ धूर्त्तः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटु पुं।

पटोलः

समानार्थक:कुलक,पटोल,तिक्तक,पटु

2।4।155।1।5

सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः। कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

पटु पुं।

चतुरः

समानार्थक:दक्ष,चतुर,पेशल,पटु,सूत्थान,उष्ण

2।10।19।1।4

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च। चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पटु वि।

अमन्दः

समानार्थक:पटु

3।3।40।1।1

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च। पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पटु वि।

औषधम्

समानार्थक:भेषज,औषध,भैषज्य,अगद,जायु,पटु

3।3।40।1।1

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च। पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा॥

 : वेणुजन्यौषधिविशेषः, शुण्ठीपिप्पलिमरीचिकानां_समाहारः, हरीतक्यामलकविभीतक्यां_समाहारः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटु¦ न॰ पट--उन्।

१ छत्रायां

२ लबणे च मेदि॰

३ पांशुलबणेरत्नमा॰।

४ पटोले पु॰ अमरः

५ पटोलपत्रे न॰ विश्वः।

६ काण्डीरलतायां

७ कारवेल्ले

८ चोरके पु॰ राजनि॰।

९ दक्षे

१० नीरोगे

११ चतुरे त्रि॰ मेदि॰।

१२ तीक्ष्णे

१२ स्फुटेत्रि॰ हेमच॰

१४ निष्ठुरे त्रि॰ जटा॰।

१५ धूर्त्ते त्रिका॰। गुणवचनत्वात् स्त्रियां ङीप्। ततः भावे अण् पादवन॰ त्व पटुत्व तल् पटुता स्त्री दक्षतायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटु¦ mfn. (-टुः-ट्वी-टु)
1. Clever, dexterous, skilful.
2. Diligent.
3. Smart, sharp.
4. Hale, healthy.
5. Warm, hot.
6. Blown, ex- panded.
7. Cruel, ferocious, unmerciful, unfeeling.
8. Harsh, contumelious, (speech, &c.)
9. Fraudulent, crafty, a rogue or cheat.
10. Loquacious, talkative. m. (-टुः)
1. A small kind of [Page415-a+ 60] cucumber. (Trichosanthes diœca.)
2. The leaf of the Trichosanthes. n. (-टु)
1. Salt.
2. A mushroom. E. पट r. 10th cl. to speak, &c. Una4di aff. डु, and the radical vowel shortened. or पट-उन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटु [paṭu], a. (टु or ट्वी f.; compar. पटीयस्, superl. पटिष्ठ)

Clever, skilful, dexterous, proficient; पाटीर तव पटीयान् कः परिपाटीमिमामुरीकर्तुम् Jagannātha; cf. also अघटितघटना- पटीयसी; (usually with a loc.) वाचि पटुः &c.

Sharp, acrid, pungent.

Sharp, smart (as intellect), intelligent.

Violent, strong, sharp, intense; अयमपि पटुर्धारासारो न बाणपरंपरा V.4.1; U.4.3.

Shrill, clear, sharp-sounding; किमिदं पटुपटहशङ्खमिश्रो नान्दीनादः Mu.6; पटुपटहध्वनिभिर्विनीतनिद्रः R.9.71,73; Māl.5.4.

Apt, disposed; स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमा; Śi. 15.43.

Harsh, cruel, hard-hearted.

Sly, cunning, crafty, roguish.

Healthy, sound; मृदुसूर्याः सुनीहाराः पटुशीताः समाहिताः (शून्यारण्याः) Rām.3.16.12.

Active, busy.

Eloquent, talkative,

Blown, expanded.

Hard, rough, fierce.

Contumelious (as a speech).-टुः, -टु n. A mushroom (छत्रा). -टु n. Salt. -Comp. -करण a. having sound organs. -कल्प, -देशीय a. Pretty clever, tolerably sharp. -घण्टा a shrill bell; Mb.-तृणम् -तृणकम् a kind of pungent grass. -त्रयम् a collection of three salts (Mar. सैंधव, बिडलोण व संचळखार).-मति a. clever-minded. -रूप a. very clever.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटु mf( उ, or वी)n. ( पट्?)sharp , pungent , acrid , harsh , shrill , keen , strong , intense , violent MBh. Ka1v. etc.

पटु mf( उ, or वी)n. smart , clever , skilful , crafty , cunning ib.

पटु mf( उ, or वी)n. great or strong in , fit for , able to

पटु mf( उ, or वी)n. capable of( loc. or comp. ) ib.

पटु mf( उ, or वी)n. saline(See. त्रि-)

पटु mf( उ, or वी)n. cruel , hard L.

पटु mf( उ, or वी)n. healthy L.

पटु mf( उ, or वी)n. eloquent L. (See. वाक्-)

पटु mf( उ, or वी)n. clear , manifest L.

पटु m. Trichosanthes Dioeca or its leaf L.

पटु m. Momordica Charantia L.

पटु m. Nigella Indica L.

पटु m. a kind of perfume L.

पटु m. a species of camphor L.

पटु m. N. of a man Pravar.

पटु m. of a poet Cat.

पटु m. ( pl. )of a people Ma1rkP.

पटु m. of a caste VP.

पटु m. n. a mushroom L.

पटु n. salt , pulverized -ssalt L.

"https://sa.wiktionary.org/w/index.php?title=पटु&oldid=500761" इत्यस्माद् प्रतिप्राप्तम्