पराक्पुष्पी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराक्पुष्पी, स्त्री, (पराक् पुष्पं यस्याः ।) अपा- मार्गः । इति राजनिर्घण्टः ॥ (अपामार्गशब्दे- ऽस्या विवृतिरुक्ता ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराक्पुष्पी¦ स्त्री पराक् पुष्पं यस्याः ङीप्। अपामार्गे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराक्पुष्पी/ पराक्--पुष्पी f. Achyranthes Aspera L.

"https://sa.wiktionary.org/w/index.php?title=पराक्पुष्पी&oldid=415573" इत्यस्माद् प्रतिप्राप्तम्