पराञ्च्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराञ्च्¦ or पराच् mfn. (पराङ् पराची पराक्) Turned away, inverted, reversed. E. परा away, अञ्च् to go, aff. क्विन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराञ्च् mfn. (fr. 2. अञ्च्; nom. आङ्, आची, आक्, or आङ्)directed or going away or towards some place beyond ( opp. to अर्वाञ्च्)

पराञ्च् mfn. turned away , averted , distant , turning from , being beyond or outside of( abl. ) , not returning , done away with , gone , departed RV. AV. TS. Br. Up.

पराञ्च् mfn. having any one behind

पराञ्च् mfn. standing or going behind one another , following( abl. ) ib.

पराञ्च् mfn. directed outwards or towards the outer world (as the senses) Kat2hUp. BhP.

पराञ्च् n. the body BhP. iv , 11 , 10

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराञ्च् क्रि.वि.
आँख के कोने से; अपने चरम की ओर नाक से (अर्थात् नाक के सबसे ऊपर भाग से), ‘द्विर्दक्षिणं त्रिरुत्तरं पराक्’, का.श्रौ.सू. 7.2.33।

"https://sa.wiktionary.org/w/index.php?title=पराञ्च्&oldid=479056" इत्यस्माद् प्रतिप्राप्तम्