परासुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परासुः, त्रि, (परागताः प्रस्थिता असवः प्राणा यस्य ।) मृतः । इत्यमरः । २ । ८ । ११७ ॥ (यथा, रघौ । ९ । ७८ । “तौ दम्पती बहु विलप्य शिशोः प्रहर्त्त्रा शल्यं निखातमुदहारयतामुरस्तः । सोऽभूत् परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयनवारिभिरेव वृद्धः ॥” परासुपरीक्षा वैद्यके यथा, -- “तस्य चेत् परिदृश्यमानं पृथक्त्वेन पादजङ्घोरु- स्फिगुदरपार्श्व-पृष्ठेषिका-पाणिग्रीवा-ताल्वोष्ठ- ललाटं स्विन्नं शीतं प्रस्तब्धं दारुणं वीतमांस- शोणितं वा स्यात् । परासुरयं पुरुषो न चिरात् कालं करिष्यतीति विद्यात् । तस्य चेत् परि- मृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षण-गुद- वृषण-मेढ्रनाभ्यंशस्तनमणिकहनुपर्शुका नासिका कर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्यः स्युः परामुरयं पुरुषो न चिरात् कालं करिष्यतीति विद्यात् ।” “तस्य चेदुच्छासोऽतिदीर्घोऽतिह्रस्वो वा स्यात् परासुरिति विद्यात् । तस्य चेन्मन्ये परिदृश्य- मानेन न स्पन्देयातां परासुरिति विद्यात् । तस्य चेद्दन्ताः प्रतिकीर्णाः श्वेता जातशर्कराः स्युः परासुरिति विद्यात् । तस्य चेत् पक्ष्माणि जटावद्धानि स्युः परासुरिति विद्यात् । तस्य चेच्चक्षुषी प्रकृतिहीने विकृतियुक्ते अत्युत्- पिण्डिते अतिप्रविष्टे अतिजिह्मे अतिविषमे अतिप्रस्रुते अतिविमुक्तबन्धने सततोन्मिषिते सततनिमिषिते निमेषोन्मेषातिप्रवृत्ते बिभ्रान्त- दृष्टिके विपरीतदृष्टिके हीनदृष्टिके व्यस्तदृष्टिके नकुलान्धे कपोतान्धे अङ्गारवर्णे कृष्णनील- पीतश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनाभिसंप्लुते वा स्यातां परासु- रिति विद्यात् । तथास्य केशलोमान्यायच्छेत् । तस्य चेत् केशलोमान्यायस्यमानानि प्रलुच्येरन् नचेत् वेदयत् परासुरिति विद्यात् । तस्य चेदुदरे शिराः प्रदृश्येरन् । श्यावताम्र- नील-हारिद्रशुक्ला वा स्युः परासुरिति विद्यात् । तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बर- वर्णाः स्यः परासुरिति विद्यात् । अथास्याङ्गुलीरायच्छेत्तस्य चेदङ्गुलय आयस्य- माना नचेत् स्फुटेयुः परासुरिति विद्यात् ॥” इति चरकेणेन्द्रियस्थाने चतुर्थेऽध्याय उक्तम् ॥ “वाताष्ठीला तु हृदये यस्योर्द्ध्वमनुयायिनी । रुजान्नविद्वेषकरी स परासुरसंशयम् ॥” इति सुश्रुते सूत्रस्थाने एकत्रिंशत्तमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=परासुः&oldid=147018" इत्यस्माद् प्रतिप्राप्तम्