परिहासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिहासः, पुं, (परि + हस् + भावे घञ् ।) परि- हसनम् । ठाट्टा इति भाषा । परीहासः । यथा । “परिहासः केलिमुखः केलिर्देवननर्म्मणी ।” इति त्रिकाण्डशेषः ॥ तत्पर्य्यायः । क्रीडः २ देवना ३ । इति शब्दरत्नावली ॥ वर्क्करा ४ । इति जटाधरः ॥ (यथा, शकुन्तलायाम् २ ये अङ्के । “परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वत्तः ॥”)

"https://sa.wiktionary.org/w/index.php?title=परिहासः&oldid=147359" इत्यस्माद् प्रतिप्राप्तम्