पर्णः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्णः, पुं, (पिपर्त्तीति । पॄ पालने + “धापॄवस्य- ज्यतिभ्यो नः । उणां । ३ । ६ । इति नः । पलाशवृक्षः । इत्यमरः । २ । ४ । २९ ॥ (यथा, ऋग्वेदे । १० । ९७ । ५ । “अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ॥”)

"https://sa.wiktionary.org/w/index.php?title=पर्णः&oldid=147441" इत्यस्माद् प्रतिप्राप्तम्