पर्शुराम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुरामः, पुं, (पर्शुधारी रामः । शाकपार्थिवादि- वत् समासः । परशुना सह जातत्वादस्य तथा- त्वम् । यदुक्तं कालिकापुराणे ७८ अध्याये । “भारावतरणार्थाय जातः परशुना सह । सहजः परशुस्तस्य न जहाति कदाचन ॥”) परशुरामः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुराम¦ पु॰ पर्शुसहितो जातो रामः शा॰ त॰। जामदग्ने शब्दच॰। परशुरामशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुराम¦ m. (-मः) The first of three RA4MAS, being the sixth Avata4r of VISHN4U, as the son of the Muni JAMADAGNI. E. पर्शु an axe, and राम RA4MA; also परशुराम।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्शुराम/ पर्शु--राम m. = परशु-र्L.

"https://sa.wiktionary.org/w/index.php?title=पर्शुराम&oldid=283683" इत्यस्माद् प्रतिप्राप्तम्