पर्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ष, ङ स्नेहे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-सेट् ।) रेफोपधः । स्नेह इह आर्द्री- भावः । ङ, पर्षते पयसा पटः । स्पर्ष इति चतुर्भुजः । स्पर्षते पस्पर्षे । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ष¦ r. 1st cl. (पर्षते)
1. To be kind or affectionate to.
2. To be moist. भ्वा० आत्म० सक० सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ष [parṣa], a. Voilent, rough (as wind); देवे वर्षति यज्ञविप्लव- रुषा वज्राश्मपर्षानिलैः Bhāg.1.26.25.

पर्षः [parṣḥ], Ved. A bundle, sheaf; खले न पर्षान् प्रति हन्मि भूरि Rv.1.48.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ष m. ( पर्ष्, पृष्?) a bundle , sheaf RV. x , 48 , 7 ( Nir. iii , 10 ).

पर्ष mfn. = परुष, rough , violent (as wind) BhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parṣa occurs in the Rigveda,[१] denoting in the plural ‘sheaves’ strewn over the threshing floor. Cf. Khala.

  1. x. 48, 7;
    Nirukta, iii. 10. Cf. Zimmer, Altindisches Leben, 238. Perhaps parṣin, in the compound iṣu-parṣin in the Śatapatha Brāhmaṇa, xiii. 4, 2, 5, means ‘having a bundle (of arrows).’
"https://sa.wiktionary.org/w/index.php?title=पर्ष&oldid=473862" इत्यस्माद् प्रतिप्राप्तम्