पलद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलद¦ त्रि॰ पलं मांसं ददाति सेवनेन दा--क।

१ सेवनेनमांसकारके द्रव्यभेदे

२ देशभेदे

३ नगरीभेदे स्त्री।
“कन्थापलदनगरग्रामह्रदोत्तरपदात्” पा॰ (कन्थादिपञ्चकोत्त-रपदाद्देशवाचिनो वृद्धाच्छः) भवार्थे छ। दक्षिणपलदीयदक्षिणपलदमवे त्रि॰। पलद्यां भवः पलद्या॰ अण्। पालद तत्र भवे त्रि॰ स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलद/ पल--द m. " straw-giver (?) " , a partic. material for building , (prob.) bundles of straw or reeds used for roofing and wainscoting AV.

पलद/ पल--द m. ifc. in names of villages(620121 दीयmfn. ) Pa1n2. 4-2 , 142

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Palada occurs twice in one hymn of the Atharvaveda[१] in the description of a house. It seems to mean bundles of straw or reeds used to thatch the house and render the sides wind and weather proof.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलद पु.
बाल-कर्तन के कृत्य में प्रयुक्त होने वाले तिनकों अथवा घास का गुच्छा, वारा.श्रौ.सू. 9.3.1.7; वारा.गृ.सू. 4.21।

  1. ix. 3, 5, 17. Cf. Zimmer. Altindisches Leben, 153;
    Bloomfield, Hymns of the Atharvaveda, 194, 195.
"https://sa.wiktionary.org/w/index.php?title=पलद&oldid=479169" इत्यस्माद् प्रतिप्राप्तम्