पलाशक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाशकः, पुं, (पलाश + संज्ञायां कन् ।) शटी । इति जटाधरः ॥ पलाशवृक्षः । इति शब्द- रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाशक¦ पु॰ पलाश + संज्ञायां कन्।

१ शट्यां जटाधरः। स्वार्थे क।

२ पलाशवृक्षे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाशक¦ m. (-कः)
1. Curcuma reclinata.
2. The Pala4sh tree. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाशकः [palāśakḥ], The tree Palāśa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाशक m. Butea Frondosa or Curcuma Zedoaria L.

पलाशक m. pl. N. of a place MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Palāśaka  : m. pl.: Name of a holy place.

Situated in the north 3. 88. 1; described as holy (puṇyeṣu) and pleasing (ramyeṣu) 3. 88. 13; Jamadagni offered a sacrifice at the Palāśakas (jamadagnir mahāyaśāḥ/palāśakeṣu…ayajatābhibhūḥ) 3. 88. 13; at this sacrifice all the excellent rivers brought their water and waited on Jamadagni; a śloka to this effect was sung here by Viśvāvasu himself 3. 88. 14-16.


_______________________________
*3rd word in left half of page p381_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Palāśaka  : m. pl.: Name of a holy place.

Situated in the north 3. 88. 1; described as holy (puṇyeṣu) and pleasing (ramyeṣu) 3. 88. 13; Jamadagni offered a sacrifice at the Palāśakas (jamadagnir mahāyaśāḥ/palāśakeṣu…ayajatābhibhūḥ) 3. 88. 13; at this sacrifice all the excellent rivers brought their water and waited on Jamadagni; a śloka to this effect was sung here by Viśvāvasu himself 3. 88. 14-16.


_______________________________
*3rd word in left half of page p381_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पलाशक&oldid=445699" इत्यस्माद् प्रतिप्राप्तम्