पाङ्क्त्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाङ्क्त्य ( Mn. ) mfn. fit to be associated with , admissible into the row of caste-fellows at meals.

"https://sa.wiktionary.org/w/index.php?title=पाङ्क्त्य&oldid=287920" इत्यस्माद् प्रतिप्राप्तम्