पारिषद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिषदः, पुं, परिषदि तिष्ठति यः । (परिषदि साधुः । परिषदो ण्यः इत्यत्र योगविभागात् णः ।) सभास्थः । तत्पर्य्यायः । सभ्यः २ सभा- स्तारः ३ सभासत् ४ परिषद्वलः ५ पर्षद्बलः ६ पारिषद्यः ७ पार्श्वदः ८ । इति शब्दरत्नावली ॥ (यथा, महाभारते । २ । १० । ३२ । “शङ्कुकर्णमुखाः सर्व्वे दिव्याः पारिषदास्तथा ॥” परिषद इदम् । “पत्राध्वर्युपरिषदश्च ।” ४ । ३ । १२३ । इति अञ् ।) परिषत्सम्बन्धिनि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिषद पुं।

शिवानुचरः

समानार्थक:प्रमथ,पारिषद,गण

1।1।35।2।2

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

स्वामी : शिवः

सम्बन्धि1 : शिवः

 : नन्दिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिषद¦ त्रि॰ परिषदि साधु अण् भवेऽर्थे पलद्या॰ अण वा।

१ सभासाधौ

२ सभाभवे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिषद¦ mfn. (-दः-दी-दं) Belonging or relating to an assembly. m. (-दः)
1. A spectator, a person present at an assembly or congregation.
2. A king's companion. plu. The retinue of a god. E. परिषद् an assembly, aff. अण्; or with ण्य aff. पारिषद्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिषद [pāriṣada], a. (-दी f.) Belonging to an assembly or council.

दः A person present at an assembly, a member of an assembly, such as an assessor.

A king's companion. -दाः m. (pl.) The retinue of a god; तिथिष्विव महादेवो वृतः पारिषदां गणैः Rām.3.25.12.-दम् Taking part in an assembly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिषद/ पारि--षद mf( ई)n. ( -षद्)fit for an assembly , decent Car.

पारिषद/ पारि--षद mf( ई)n. relating to a village परिषद्g. पलद्य्-आदि

पारिषद/ पारि--षद m. a member of an assembly , assessor at a council , auditor , spectator MBh. Ka1v. etc. ( R. [B.] also -षद्) pl. the retinue or attendants of a god MBh. BhP.

पारिषद/ पारि--षद n. taking part in an assembly BhP.

"https://sa.wiktionary.org/w/index.php?title=पारिषद&oldid=295733" इत्यस्माद् प्रतिप्राप्तम्