पिजवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिजवन¦ पु॰ स्पर्द्धनीयजये विश्वामित्रयाज्ये नृपभेदे निरु॰

२ ।

२४ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिजवन m. N. of a man Nir. ii , 24 (See. पैजवन).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pijavana is the name of the father of Sudās according to the Nirukta.[१] Probably this statement is based on a mere conjecture from the epithet Paijavana used of Sudās in a verse of the Rigveda,[२] but may very well be correct.

  1. ii. 24.
  2. vii. 18, 19. So Aitareya Brāhmaṇa, viii. 21.
"https://sa.wiktionary.org/w/index.php?title=पिजवन&oldid=473916" इत्यस्माद् प्रतिप्राप्तम्