पुरावृत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरावृत्तम्, क्ली, (पुरा पुराणं वृत्तं चरित्रं यत्र ।) पूर्ब्बवृत्तान्तनिबन्धनम् । तत्पर्य्यायः । इतिहासः २ । इत्यमरः । १ । ६ । ४ ॥ पूर्ब्बचरितम् ३ । इति स्वामी ॥ (यथा, महाभारते । ७ । २८ । २४ । “शृणु गुह्यसिदं पार्थ ! पुरावृत्तं यथानघ ! ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरावृत्त नपुं।

पूर्वचरितप्रतिपादकग्रन्थः

समानार्थक:इतिहास,पुरावृत्त

1।6।4।2।2

शिक्षेत्यादि श्रुतेरङ्गमोङ्कार प्रणवौ समौ। इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरावृत्त¦ न॰ पुरा पूर्वकालिकं वृत्तम यत्र।

१ इतिहासे पूर्व-तनकथने भारतादौ अमरः। कर्म॰।

२ पूर्वतनवृत्तान्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरावृत्त¦ n. (-त्तं)
1. History, traditionary or heroic.
2. Any old or legen- dary event. E. पुरा old, (time, or story,) and आवृत्त happened.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरावृत्त/ पुरा--वृत्त mf( आ)n. that which has occurred or one who has lived in former times , long past , ancient MBh. Pur.

पुरावृत्त/ पुरा--वृत्त n. former mode of action , any event or account or history of the past ib.

"https://sa.wiktionary.org/w/index.php?title=पुरावृत्त&oldid=310078" इत्यस्माद् प्रतिप्राप्तम्