पुरावृत्तम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरावृत्तम्, क्ली, (पुरा पुराणं वृत्तं चरित्रं यत्र ।) पूर्ब्बवृत्तान्तनिबन्धनम् । तत्पर्य्यायः । इतिहासः २ । इत्यमरः । १ । ६ । ४ ॥ पूर्ब्बचरितम् ३ । इति स्वामी ॥ (यथा, महाभारते । ७ । २८ । २४ । “शृणु गुह्यसिदं पार्थ ! पुरावृत्तं यथानघ ! ॥”)

"https://sa.wiktionary.org/w/index.php?title=पुरावृत्तम्&oldid=149482" इत्यस्माद् प्रतिप्राप्तम्