पुष्टिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्टिः, स्त्री, (पुष + भावे क्तिन् ।) पोषणम् । वृद्धिः । इति मेदिनी । टे, २३ ॥ (यथा, मार्कण्डेये । २२ । ११ । “वैदिकैर्वारणैर्मन्त्रैः प्रजानां पुष्टिहेतुकैः ॥”) अश्वगन्धा । इति राजनिर्घण्टः ॥ षोडश- मातृकान्तर्गतदेवताविशेषः । इति श्राद्धतत्त्वम् ॥ (सा तु दक्षकन्यानामन्यतमा । यथा, मार्क- ण्डेये । “प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा । ससर्ज्ज कन्यास्तासाञ्च सम्यङ्नाभानि मे शृणु ॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥” गणपतेः पत्नी । यथा, ब्रह्मवैवर्त्तपुराणे । २ । १ । ९९ । “पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले । यया विना परिक्षीणाः पुमांसो योषितोऽपि च ॥” खट्वाविशेषः । यथाह भोजः । “मङ्गला विजया पुष्टिः क्षमा तुष्ठिः सुखासनम् । प्रचण्डा सर्व्वतोभद्रा खट्वानामाष्टकं विदुः ॥” तन्त्रोक्तचन्द्रकलाया नामान्तरम् । यथा, रुद्र- यामले । “अमृता मानदा पूषा पुष्टिस्तुष्टी रतिर्धृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीति- रङ्गदा । पूर्णापूर्णामृताकामदायिम्यः शशिनः कलाः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्टिः [puṣṭiḥ], f. [पुष् भावे-क्तिन्]

Nourishing, breeding, or rearing

Nourishment, growth, increase, advance; यत् पिंषतामपि नृणां पिष्टो$पि तनोपि परिमलैः पुष्टिम् Bv.1.12.

Strength, fatness, fulness, plumpness; अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य Mk.1.49.

Prosperity, thriving.

Maintenance, support.

Wealth, property, means of comfort; तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये R.18.32.

Richness, magnificence.

Development, perfection.

N. of a ceremony, performed for the attainment of welfare; also पुष्टिकर्मन् q. v. -Comp. -करa. nourishing, nutritive. -कर्मन् n. a religious ceremony performed for the attainment of worldly prosperity.-कान्तः an epithet of Gaṇeśa. -द a.

nourishing.

causing growth or prosperity. -दः N. of a medicinal plant (Mar. आसंध). -मार्गः N. of the doctrine of a Vaiṣṇava sect founded by Vallabhāchārya. -वर्धन a. promoting welfare, causing prosperity. (-नः) a cock.

"https://sa.wiktionary.org/w/index.php?title=पुष्टिः&oldid=313344" इत्यस्माद् प्रतिप्राप्तम्