पूतीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतीकः, पुं, (पुति + वा ङीष् । तद्वत् कायतीति । कै + कः ।) पूतिकरञ्जः । इत्यमरटीकायां भरतः ॥ (यथास्य पर्य्यायः । “पूतीकरञ्जः पूतीकः प्रकीर्य्यश्च सकण्टकः ॥” इति वैद्यकरत्नमालायाम् ॥ यथा च सुश्रुते । १ । ३६ । “पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ॥”) गन्धमार्जारः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतीक¦ पु॰ पूतिक + पृषो॰। पूतिकरञ्जे अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतीक m. a species of plant serving as a substitute for the सोमplant (often explained by रोहिष, perhaps Guilandina Bonduc) TS. Br. S3rS. Sus3r.

पूतीक m. the polecat , civet-cat L. (See. पूतिक).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pūtīka is the name of a plant often mentioned[१] as a substitute for the Soma plant. It is also given in the Taittirīya Saṃhitā[२] as a means of making milk curdle, being an alternative to the bark of the Butea frondosa (parṇa-valka). It is usually identified with the Guilandina Bonduc, but Hillebrandt[३] makes it out to be the Basella Cordifolia.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतीक पु.
सोम-लता के विकल्प के रूप में प्रयुक्त होने वाली वनस्पति (पौधा), इसके भी स्थानापन्न के रूप में ‘आदार’ एवं ‘फाल्गुन’ का प्रयोग किया जाता है, आप.श्रौ.सू. 14.24.12; अथवा अर्जुन, पञ्च.ब्रा. 9.3.3. इसका नामान्तर ‘पूतिका’ भी है ‘वेदेऽपि सोमस्य स्थाने पूतिकातृणान्य- भिषुणुया-दित्युच्यते’ महा.भा.पा. 1.1.56 पर।

  1. Kāṭhaka Saṃhitā, xxxiv. 3 (pūtika, as quoted in the St. Petersburg Dictionary, s.v.);
    Śatapatha Brāhmaṇa, xiv. 1, 2, 12. Cf. iv. 5, 10, 4;
    Pañcaviṃśa Brāhmaṇa, viii. 4, 1;
    ix. 5, 3, etc.
  2. ii. 5, 3, 5.
  3. Vedische Mythologie, 1, 24, n. 3. Cf. Roth, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 35, 689;
    Zimmer, Altindisches Leben, 63, 276.
"https://sa.wiktionary.org/w/index.php?title=पूतीक&oldid=479326" इत्यस्माद् प्रतिप्राप्तम्