प्रज्ञान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञानम्, क्ली, (प्रज्ञायतेऽनेनेति । प्र + ज्ञा + ल्युट् ।) बुद्धिः । (यथा, महाभारते । ३ । १८५ । १६ । “त्वमेव मुह्यसे मोहात् न प्रज्ञानं तवास्ति ह ॥”) चिह्रम् । इत्यमरः । ३ । ३ । ११२ ॥ (यथा, महा- भारते । ५ । ३३ । २६ । “नासं पृष्टो ह्युपयुक्ते परार्थे तत् प्रज्ञानं पथमं पण्डितस्य ॥” चैतन्यम् । तल्लक्षणं यथा, पञ्चतन्त्रे । ५ । १ । “येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च । स्वाद्वसादू विजानाति तत् प्रज्ञानमुदीरितम् ॥”) पण्डिते, त्रि । इति भरतद्विरूपकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञान नपुं।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

3।3।122।2।2

अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते। प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

प्रज्ञान नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

3।3।122।2।2

अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते। प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञान¦ न॰ प्र + ज्ञा--भावे ल्युट्।

१ बुद्धौ। करणे ल्युट्।

२ चिह्ने अमरः। प्रज्ञानमस्त्यस्य अच्।

३ पण्डिते द्विरू-पकोषः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञान¦ mfn. (-नः-ना-नं) Wise, learned. n. (-नं)
1. Knowledge, wisdom.
2. A mark, a sign, a token. E. प्र exceeding, ज्ञान knowledge.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञान [prajñāna], a. Prudent.

नम् Intelligence, knowledge, wisdom.

A mark, token, sign; ध्वजो रथस्य प्रज्ञानम् Rām.2.67.3.

Discernment, judgment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञान/ प्र- mf( ई)n. prudent , wise L.

प्रज्ञान/ प्र- mf( ई)n. easily known AV.

प्रज्ञान/ प्र- n. knowledge , wisdom , intelligence , discrimination AV. etc.

प्रज्ञान/ प्र- n. a distinctive mark , token of recognition , any mark or sign or characteristic AV. MBh. R. etc.

प्रज्ञान/ प्र- n. a monument , memorial S3Br.

"https://sa.wiktionary.org/w/index.php?title=प्रज्ञान&oldid=501372" इत्यस्माद् प्रतिप्राप्तम्