प्रतिग्राह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्राह्य¦ mfn. (-ह्यः-ह्या-ह्यं) To be accepted or taken. E. प्रति, and ग्रह् to taken, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्राह्य [pratigrāhya], a. Acceptable, admissible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्राह्य/ प्रति- mfn. to be taken or accepted , acceptable MBh. R. (See. अ-प्रतिग्)

प्रतिग्राह्य/ प्रति- mfn. one from whom anything may be received MBh. (See. गृह्यand Pa1n2. ib. )

प्रतिग्राह्य/ प्रति- m. N. of partic. ग्रहs TBr. Sch.

"https://sa.wiktionary.org/w/index.php?title=प्रतिग्राह्य&oldid=501514" इत्यस्माद् प्रतिप्राप्तम्