प्रतिष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठः, पुं, (प्रतिष्ठा अस्यास्तीति । अच् ।) सुपार्श्वनामकवृत्तार्हत्पिता । इति हेमचन्द्रः । १ । ३६ ॥ प्रतिष्ठायुक्ते, त्रि ॥ (यथा, महा- भारते । ५ । ४६ । ३० । “आत्मैव स्थानं मम जन्म चात्मा ओतप्रोतोऽहमजरः प्रतिष्ठः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठ¦ त्रि॰ प्रतिष्ठा अस्त्यस्य अच् प्रति + स्था--क वा।

१ ख्या-तियुक्ते

२ जैनमेदे पु॰ हेमच॰

३ कुमारानुचमातृभेदे स्त्रीभा॰ श॰

४७ अ॰।

४ चतुरक्षरपादके वर्णवृत्तभेदे स्त्री वृ॰ र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Famous. f. (-ष्ठा)
1. Fame, celebrity.
2. The earth.
3. The accomplishment of a religious ceremony or any set of rites, especially those instituted for the attainment of super- natural and magical powers.
4. A form of metre, consisting of a stanza of four lines, of four syllables each: it is also applied to a form of the Ga4yatri4, being a triplet of 8, 7, and 6 syllable lines, making altogether 21 syllables.
5. Place, scite.
6. Staying, stand- ing, fixation.
7. Limit, boundary.
8. Accomplishment, completion, (in general.)
9. Consecration of a monument erected in honour of a deity, or of the image of a deity.
10. Endowment of a temple, portioning or marrying a daughter, &c.
11. Fixity, Strength, firm foundation
12. Prop, support, Stay.
13. Rest, tranquility.
14. A receptacle.
15. High authority, par-eminence. m. (-ष्ठः) The father of SUPA4RSWA, the seventh Jain4a pontiff. E. प्रति before, स्था to stay or stand, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठ [pratiṣṭha], a.

Famous.

Standing firmly (Ved.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठ/ प्रति- mf( आ)n. standing firmly , steadfast S3Br. MBh.

प्रतिष्ठ/ प्रति- mf( आ)n. resisting Kaus3.

प्रतिष्ठ/ प्रति- mf( आ)n. ( ifc. )ending with , leading to Ja1takam.

प्रतिष्ठ/ प्रति- mf( आ)n. famous W.

प्रतिष्ठ/ प्रति- m. N. of the father of सु-पार्श्व(who was 7th अर्हत्of present अवसर्पिणी) L.

प्रतिष्ठ/ प्रति- n. point of support , centre or base of anything RV. x , 73 , 6 ( प्रतिष्ठाहृद्या जघन्थ, " thou hast stricken to the quick " ; प्रतिष्ठाmay also be acc. pl. of next).

"https://sa.wiktionary.org/w/index.php?title=प्रतिष्ठ&oldid=501822" इत्यस्माद् प्रतिप्राप्तम्