प्रत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्तम्, त्रि, (प्रदीयते स्मेति । प्र + दा + क्तः । “अच उपसर्गात् तः ।” ७ । ४ । ४७ । इति तादेशः ।) दत्तम् । इति मुग्धबोधव्याक- रणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Given, presented.
2. Given in marriage, either betrothed or married. E. प्र before, दा to give, aff. क्त, form special.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्त [pratta], p. p.

Given, given away, presented, offered; अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर Bhāg.9.11.6.

Given in marriage, married. See प्रदा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्त/ प्र-त्त प्र-त्तिSee. प्र-दा.

प्रत्त/ प्र-त्त mfn. (for प्र-दत्त)given away (also in marriage) , offered , presented , granted , bestowed TS. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रत्त&oldid=501942" इत्यस्माद् प्रतिप्राप्तम्