प्रत्युपकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युपकार¦ पु॰ प्रतिरूपः उपकारः पा॰ स॰।

१ कृतापकारेणकृते उपकारकस्य उपकारातुरूपे हिताचरणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युपकार¦ m. (-रः) Requital or aid or assistance, mutual assistance. E. प्रति, and उपकार aid.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युपकारः [pratyupakārḥ], 1 Returning a service or kindness, requital of an obligation, service in return.

Mutual assistance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युपकार/ प्रत्य्- m. returning a service or favour , gratitude MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रत्युपकार&oldid=502078" इत्यस्माद् प्रतिप्राप्तम्