प्रथा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथा, स्त्री, (प्रथ् + “षिद्भिदादिभ्योऽड् ।” ३ । ३ । १०४ । इत्यङ् । ततष्टाप् ।) ख्यातिः । इत्यमरः । ३ । २ । ९ ॥ (यथा, राजतरङ्गिण्याम् । १ । १२ । “या प्रथामगमन्नैति सापि वाच्यप्रकाशने ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथा स्त्री।

कीर्तिः

समानार्थक:यशस्,कीर्ति,समज्ञा,प्रथा,ख्याति,श्लोक,भग

3।2।9।2।3

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथा¦ स्त्री प्रथ--घटा॰ भावे अङ्। ख्याती अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथा¦ f. (-था) Fame, celebrity. E. प्रथ् to be famous, affs. अङ् and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथा [prathā], Fame, celebrity; अतः श्रियः पतिरिति प्रथामगाः Śi.15.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथा f. spreading out , extending , flattening , scattering Nya1yam. Ka1tyS3r. Sch.

प्रथा f. growing , becoming (in अन्यथा-प्र्, " the becoming different ") Veda7ntas.

"https://sa.wiktionary.org/w/index.php?title=प्रथा&oldid=502118" इत्यस्माद् प्रतिप्राप्तम्