प्रद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदः, त्रि, प्रकर्षेण ददाति यः । (प्र + दा + कः ।) प्रदाता । इति सिद्धान्तकौमुदी ॥ (कर्म्मण्युप- पदे तु “प्रे दाज्ञः ।” ३ । २ । ६ । इति कः । यथा, मनुः । ४ । २३२ । “यानशय्याप्रदो भार्य्यामैश्वर्य्यमभयप्रदः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रद¦ mfn. (-दः-दा-दं) A giver, giving bountiful. f. (-दा) A gift, a dona- tion. E. प्र before, दा to give, श aff. or अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रद [prada], a.

(At the end of comp.) Giving, bestowing, or conferring on, yielding; सुख˚, ताप˚, सस्य˚ &c.

Liberal, bountiful. -दा A gift.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रद/ प्र-द mf( आ)n. giving , yielding , offering , granting , bestowing , causing , effecting , uttering , speaking(See. अन्न-, जय-, बहु-, सुख-, -शापetc. )

"https://sa.wiktionary.org/w/index.php?title=प्रद&oldid=502125" इत्यस्माद् प्रतिप्राप्तम्