प्रपितामह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपितामहः, पुं, (प्रकर्षेण पितामहः पितामह- स्यापि पिता ।) ब्रह्मा । इति त्रिकाण्डशेषः ॥ (यथा, मार्कण्डेयपुराणे । १०१ । २२ । “तद्बिभेद तदन्तःस्थो भगवान् प्रपितामहः । पद्मयोनिः स्वयं ब्रह्मा यः स्रष्टा जगतां प्रभुः ॥”) पितामहपिता । इत्यमरः । २ । ६ । ३३ ॥ (यथा, मनौ । ३ । २२१ । “पिता यस्य तु वृत्तः स्याज्जीवेद्वापि पितामहः । पितुः स नाम संकीर्त्त्य कीर्त्तयेत्प्रपितामहम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपितामह पुं।

पितामहस्य_पिता

समानार्थक:प्रपितामह

2।6।33।1।3

पितामहः पितृपिता तत्पिता प्रपितामहः। मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपितामह¦ पु॰ प्रगतः पितामहं कार्यत्वेन अत्या॰ स॰।

१ पि-तामहपितरि अमरः। तस्य पत्नी ङीष्

२ प्रपिता-मही तत्पत्न्यां स्त्री
“स्वेन भर्त्त्रा सह श्राद्धं माताभुङ्क्ते स्वधामयम्। पितामही च स्वेनैव स्वेनैवप्रपितामही” दायभागधृतवचनम्। पितामहस्य प्रजा-पतिजनकस्य चतुर्मुखब्रह्मणः जनके

३ परब्रह्मणि
“भू-र्भुवः स्वस्तरुस्तारः स पिता प्रपितामहः” विष्णुस॰। [Page4471-b+ 38]
“यो वै ब्रह्माणं विवदधाति पूर्वम्” श्रुतेस्तस्य पितामह-ब्रह्मस्रष्टृत्वात्तथात्वम्।
“सोऽभिध्याय शरारात्स्वात् सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौतासु वीजमवासृजत्। तदण्डमभवद्धैमं सहस्रांशु-समप्रभम्। तस्मिन् जज्ञे स्वयं व्रह्मा सर्वलोकपिता-महः” मनुना सर्वपितामहस्यापि तेन सृष्टत्वात्तस्यतथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपितामह¦ m. (-हः)
1. A paternal great grandfather.
2. A name of BRAMHA
4. f. (-ही) A paternal great grandmother. E. प्र preceding, पितामह a grandfather.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपितामहः [prapitāmahḥ], 1 A paternal great-grandfather.

An epithet of Kṛiṣṇa; प्रजापतिस्त्वं प्रपितामहश्च Bg.11.39.

Of Brahman.

Of the Supreme Spirit. -ही A paternal great-grandmother; पितामही च स्वेनैव स्वेनैव प्रपितामही Dāyabhāga.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपितामह/ प्र-पितामह m. a paternal great-grandfather VS. TS.

प्रपितामह/ प्र-पितामह m. ( मह) AV. etc.

प्रपितामह/ प्र-पितामह m. N. of कृष्णand ब्रह्माMBh.

प्रपितामह/ प्र-पितामह m. pl. great-grandfathers , ancestors R. Katha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--कालात्म, and the origin of the ऋग्, साम and Yajur Samhitas. वा. ३१. ३३; १११. ८४.

"https://sa.wiktionary.org/w/index.php?title=प्रपितामह&oldid=502258" इत्यस्माद् प्रतिप्राप्तम्