प्रयात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयातः, पुं, (प्रकर्षेण यातः । प्र + या + कर्त्तरि क्तः ।) सौप्तिकः । भृगुः । इति हेमचन्द्रः ॥ गते, त्रि ॥ (क्ली, भावे क्तः । गमनम् । प्रस्था- नम् । यथा, छन्दोमञ्जर्य्याम् “मया क्लेशितः कालियेत्थं कुरु त्वं भुजङ्ग ! प्रयातं द्रुतं सागराय ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयात¦ त्रि॰ प्र + या--कर्त्तरि क्त।

१ प्रकर्षेण गन्तरि कर्मणिक्त।

२ प्रयासेनप्राप्ते

३ भृगौ उच्चदेशे

३ सौप्तिके च पु॰ हेम॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयात¦ mfn. (-तः-ता-तं)
1. Gone.
2. Removed, gone away or to a distance. [Page493-a+ 60]
3. Deceased. m. (-तः)
1. A name of BHRI4GU.
2. A sleepy or lazy fellow.
3. An invasion.
4. A precipice. E. प्र before, यत् to endea- vour, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयात [prayāta], p. p.

Advanced, gone forth, departed.

Deceased, dead; तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः Bg. 8.24.

तः An invasion.

A precipice, steep rock.-तम् going, gait; जितकलहंसवधूगति प्रयातम् Ki.1.6.

प्रयापनम् (णम्) Sending.

Expelling, driving away; cf. P.VIII.4.3 com.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयात/ प्र- mfn. set out , gone , advanced MaitrUp. R. etc.

प्रयात/ प्र- mfn. arrived at , come to( acc. ) MBh. Ka1v. etc.

प्रयात/ प्र- mfn. gone or passed away , vanished , deceased , dead Katha1s.

"https://sa.wiktionary.org/w/index.php?title=प्रयात&oldid=502482" इत्यस्माद् प्रतिप्राप्तम्