प्रलोभन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलोभन¦ n. (-नं)
1. Allurement, inducement.
2. Attraction, attracting, seducing. E. प्र before, लुभ् to desire, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलोभनम् [pralōbhanam], 1 Attracting.

An allurement, seduction, temptation.

A lure, bait.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलोभन/ प्र- mfn. causing to lust after , alluring , seducing BhP.

प्रलोभन/ प्र- n. allurement , inducement MBh. R. Katha1s. Ra1jat.

प्रलोभन/ प्र- n. that which allures , a lure , bait MW.

प्रलोभन/ प्र- n. (also w.r. for प्रलम्भनBhag. )

"https://sa.wiktionary.org/w/index.php?title=प्रलोभन&oldid=502555" इत्यस्माद् प्रतिप्राप्तम्