प्रवाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाल पुं।

वीणादण्डः

समानार्थक:वीणादण्ड,प्रवाल

1।7।7।1।2

वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः। कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

प्रवाल पुं-नपुं।

प्रवालमणिः

समानार्थक:विद्रुम,प्रवाल

2।9।93।1।3

मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्. रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

प्रवाल पुं-नपुं।

नूतनाङ्कुरः

समानार्थक:अङ्कुर,अभिनवोद्भिद्,प्रवाल

3।3।205।1।1

प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च। करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः॥

पदार्थ-विभागः : अवयवः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाल [pravāla], See प्रबाल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाल/ प्र-वाल mn. (prob. fr. वल्, but also written प्र-बाल; ifc. f( आ). )a young shoot , sprout , new leaf or branch (to which feet and lips are often compared) MBh. Ka1v. etc.

प्रवाल/ प्र-वाल m. coral Mn. MBh. etc. (in this sense also written प्र-वाड)

प्रवाल/ प्र-वाल m. the neck of the Indian lute L.

प्रवाल/ प्र-वाल m. an animal L.

प्रवाल/ प्र-वाल m. a pupil L.

प्रवाल/ प्र-वाल mfn. having shoots or sprouts Dharmas3.

प्रवाल/ प्र-वाल mfn. having long or beautiful hair(= प्रकृष्ट-केश युक्त) ib.

"https://sa.wiktionary.org/w/index.php?title=प्रवाल&oldid=502601" इत्यस्माद् प्रतिप्राप्तम्