प्रविरल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविरल¦ mfn. (-लः-ला-लं)
1. A part, separate, isolated.
2. Very few, rare. E. प्र, विरल distinct.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविरल [pravirala], a. Separated by a great interval, isolated, separate.

Very few or rare, very scanty; प्रविरला इव मुग्धवधूकथाः R.9.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविरल/ प्र-विरल mf( आ)n. separated by a considerable interval , isolated , few , very rare or scanty Var. Ragh. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रविरल&oldid=502634" इत्यस्माद् प्रतिप्राप्तम्