प्रस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस, म ष ङ प्रसवे । ततौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) रेफयुक्ताद्यः । म, प्रसयति । ष, प्रसा । ङ, प्रसते कीर्त्तिं विद्या । प्रसते विस्तारयति वेत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस¦ प्रसवे ततौ च सक॰ दिबा॰ आ॰ सेट्। प्रस्यते अप्रसिष्ट। मित् घटादि णिच् प्रसयति ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस¦ r. 1st cl. (प्रस्यते)
1. To spread or diffuse.
2. To bring forth young. सक० दिवा० आ० सेट् | मित् घटादि णिच् (प्रसयति-ते)। [Page497-b+ 60]

प्रस(श)ल¦ m. (-लः) The cold season, (हेमन्ते) E. प्र + शल्-अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस [prasa] श [ś] लः [lḥ], (श) लः The cold season (हेमन्त).

प्रस [prasa] सा [sā] ह् [h], (सा) ह् m. Ved.

Force, violence.

An epithet of Indra.

"https://sa.wiktionary.org/w/index.php?title=प्रस&oldid=502748" इत्यस्माद् प्रतिप्राप्तम्