प्रसक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्तम्, क्ली, (प्न + सन्ज + क्त ।) नित्यम् । इति जटाधरः ॥ (यथा, माधवकृतरुग्विनिश्चयस्य कासाधिकारे । “प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव ॥” “प्रसक्तवेगः स्रततकासवेगः ।” इति तट्टी- कायां विजयरक्षितः ।) तद्वति, त्रि ॥ (आसक्तः । यथा, गीतायाम् । १६ । १६ । “अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्त¦ त्रि॰ प्र + सन्ज--क्त।

१ प्रसङ्गविषये
“प्रसक्तं हिप्रतिषिध्यते” मीमांस॰।

२ नित्ये नित्यतायुक्ते त्रि॰ जटा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Eternal, constant, continual.
2. Opened, ex- panded.
3. Obtained, gained, attained.
4. Attached to, devoted to, (person or thing,) engaged in.
5. United to, connected with, accompanying.
6. Applied to, used, employed.
7. Applicability, application.
8. Conclusion, deduction.
9. Topic of conversation.
10. Energy, perseverance. n. adv. (-क्तं) Continually, incessantly, eternally. E. प्र before, सन्ज to unite or embrace, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्त [prasakta], p. p.

Attached to, connected with.

Excessively attached or fond; प्रसक्ताः कामभोगेषु पतन्ति नरके$- शुचौ Bg.16.16; कुर्वन्ति तावत् प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् Pt.1.193.

Adhering or sticking to.

Fixed or intent upon, devoted or addicted to, engaged in, applied to; यस्तदनुप्रसक्तहृदयेयमिति Śi.9.63; so द्यूत˚, निद्रा˚ &c.

Contiguous, near; प्रसक्तं हि प्रतिषिध्यते - मीमांसकका˚.

Constant, incessant, uninterrupted; प्रसक्तसंपातपृथक्- कृतान् पथः (पपात) Ki.4.18; R.13.4; Māl.4.6; M. 3.1.

Got, obtained, gained.

Expanded, opened.

Clinging to the world, mundane; Bhāg.

See प्रयुक्त; तन्माभूदिह वः पुरंदरपुरीबन्दीप्रसक्तो विधिः Mv.1.59.-क्तम् ind. Incessantly, continuously; अपः प्रसक्तं मुमुचुः पयोमुचः Ki.16.55.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्त/ प्र-सक्त तिSee. under प्र-सञ्ज्.

प्रसक्त/ प्र-सक्त mfn. attached , cleaving or adhering or devoted to , fixed or intent upon , engaged in , occupied with( loc. or comp. ) Mn. MBh. etc.

प्रसक्त/ प्र-सक्त mfn. clinging to the world , mundane BhP.

प्रसक्त/ प्र-सक्त mfn. being in love , enamoured MBh. Ka1v.

प्रसक्त/ प्र-सक्त mfn. ( ifc. )supplied or provided with R. ( v.l. प्र-युक्त)

प्रसक्त/ प्र-सक्त mfn. resulting , following , applicable Ka1s3. Katha1s. Sarvad.

प्रसक्त/ प्र-सक्त mfn. continual , lasting , constant , eternal MBh. Ka1v. etc.

प्रसक्त/ प्र-सक्त mfn. used , employed W.

प्रसक्त/ प्र-सक्त mfn. got , obtained ib.

प्रसक्त/ प्र-सक्त mfn. opened , expanded ib.

प्रसक्त/ प्र-सक्त mfn. contiguous , near A.

प्रसक्त/ प्र-सक्त mfn. ( सक्त) w.r. for सत्तAV.

प्रसक्त/ प्र-सक्त ibc. continually , incessantly , eternally , ever Ka1v.

"https://sa.wiktionary.org/w/index.php?title=प्रसक्त&oldid=502752" इत्यस्माद् प्रतिप्राप्तम्