प्रेष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्यः, त्रि, (प्र + ईष् + कर्म्मणि ण्यत् ।) दासः । इत्यमरः । २ । १० । १७ ॥ (यथा, मनौ । ३ । १५३ । “प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ॥”) प्रेरणीयश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रे(प्रै)ष्य¦ त्रि॰ प्र + इष--कर्मणि ण्यत् वृद्धिः ईष--वा ण्यत् गुणः।

१ प्रेरणीये नियोज्ये

२ दामे अमरः। भावे यत्।

३ प्रे-रणे न॰ तत्करोति कृ--ट। प्रेष्यकर नियोगकारके
“यन्तुः षुएष्यकराहयः” भा॰ द्रो॰

२३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्य¦ m. (-ष्यः) A servant. E. प्र before, इष् to go, or प्रेष् to send, aff. ण्यत्; also प्रैष्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्य [prēṣya], a. To be ordered, sent, despatched &c.

ष्यः A servant, menial, slave; प्रेष्यः प्रतीपोधिकृतः प्रमादी त्याज्या अमी यश्च कृतं न वेत्ति Pt.1.424.

A messenger. -ष्या A female servant, hand-maid.

ष्यम् Sending on a mission.

Servitude. -Comp. -जनः servants taken collectively. -भावः capacity of a servant, servitude, bondage; प्रेष्यभावेन नामेयं देवीशब्दक्षमा सती M.5.12.

वधूः the wife of a servant.

a female servant, handmaid. -वर्गः the body or servants, suite, train.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्य/ प्रे mfn. to be sent or dispatched , fit for a messenger Katha1s.

प्रेष्य/ प्रे m. a servant , menial , slave( f( आ). a female servant , handmaid) MBh. Ka1v. etc.

प्रेष्य/ प्रे n. servitude Ya1jn5. (in शूद्र-प्र्v.l. for -प्रैष्य)

प्रेष्य/ प्रे n. behest , command(See. next)

प्रेष्य/ प्रे m. a servant Prab.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Preṣya (‘to be sent’ on an errand) denotes a menial servant or slave, being applied in the Aitareya Brāhmaṇa[१] to the Śūdra. In the Atharvaveda[२] the adjective praiṣya, ‘menial,’ occurs.

  1. vii. 29. See also Kauṣītaki Brāhmaṇa, xvii. 1.
  2. v. 22, 14.
"https://sa.wiktionary.org/w/index.php?title=प्रेष्य&oldid=474027" इत्यस्माद् प्रतिप्राप्तम्