फलभूमि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभूमिः, स्त्री, (फलाय कर्म्मफलभोगाय भूमिः ।) कर्म्मफलभोगस्थानम् । यथा, -- “भरतान्यैरावतानि विदेहाश्च कुरून् विना । वर्षाणि कर्म्मभूम्यः स्युः शेषाणि फलभूमयः ॥” इति हेमचन्द्रः । ४ । १२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभूमि¦ स्त्री फलभोगार्थं कर्मफलभोगार्थं भूमिः। कर्मभूमिव्यतिरिक्ते भूदेशे
“भारवान्यैरावतानि विदेहाञ्चकुरून् विना। वर्षाणि कर्मभूम्यः स्युशेषाणि फलभूमयः” हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभूमि¦ f. (-मिः) Any region not included in the known continent, as heaven, hell, &c. E. फल fruit, (of actions,) and भूमि land.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभूमि/ फल--भूमि f. " retribution-land " , place of reward or punishment( i.e. heaven or hell) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=फलभूमि&oldid=376720" इत्यस्माद् प्रतिप्राप्तम्