बध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बध, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, बाधयति । इति दुर्गा- दासः ॥

बध, ङ निन्दे । बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ङ, बीभत्सते खलं लोकः । बधते तत्र त्यादयो न प्रयुज्यन्ते । इति रमानाथः । ‘माबधिष्ठा जटायुं मां सीतां रामाहमैक्षिषि ।’ इति भट्टिः । ६ । ४१ ॥ इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बध¦ पु॰ हन--घञ्। बधादेशः। हनने प्राणवियोगसाधनेव्यापारे अमरः। बधपदार्थविशेषं बधिभेदश्च प्रा॰ वि॰उक्तो यथा
“अथ बधो निरूप्यते। ननु कोऽयं बधः किं बधित्वं कतिविधं च तत्,? उच्यतेप्राणवियोगफलकव्यापारो बधः तन्नि-ष्पादकत्वञ्च साक्षात्परम्परोदासीनं स्मृतिकारपरिगणितंबधित्वम् अतो नेषुकारादिष्वतिव्याप्तिः तच्च पञ्चविधंस्मृतिस्वरसात् कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहकोनिमिती चेति यथाह आपस्तम्बः
“प्रयोजयिता अनुमन्ताकर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो यो भूय आरभते तस्मिन् फले विशेषः”। अनुग्राहकमाह याज्ञ-वल्क्यः
“चरेद्व्रतमहत्वापि थातार्थञ्चेत् समागतः”। तथा मनुः
“बहूनामेककार्थ्याणां सर्वेषां शस्त्रधारिणाम्। यद्येको घातकस्तर सर्वे ते घातकाः स्मृताः”। भविष्ये
“यद्येकं बहवी विप्रा घ्नन्ति विप्रमनागसम्। तदैषांनिष्कृतिं बच्मि शृणुष्वेकमना गुहु!। तेषां यस्य प्रहा-रेण स विप्रो निधनं गतः। सरस्वतीं प्रतिस्रोतः सञ्च-रेत् पापशुद्धये”। स च द्विविधः। एको बध्यप्रति-रोघकः अन्यः स्वल्पप्रहर्त्ता। निमित्तिनमाह विष्णुः
“अन्यायेन गृहीतस्वो न्यायमर्थयते तु यः। यमुद्दिश्यत्यजेत् प्रार्णास्तमाहुर्ब्रह्मथातकम्”। अत्र नरान्तर-व्यापाराव्यवधानेन बधनिष्पादकः कर्त्ता, यः कर्त्तारंकारयति स प्रयोजकः सोऽपि द्विविधः। एकः स्वतो-ऽप्रवृत्तमेव पदातिं वेतनादिना बधार्थं प्रवर्त्तयति अपरःस्वतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहमति। [Page4558-b+ 38] अनुमतिदाता अनुमन्ता। अनुमतिश्च द्विविधा। एकायद्विरोधाद्धननं न सम्भवति तस्य विरोधिनो मया नि-रोधः कर्त्तव्य इति प्रयुक्तिः। अपरा एनं हन्मीति वचनेशक्तस्याप्रतिषेध एव”। हिंसायाः पापाद्यनिष्टजनक-त्वेऽपि बैवहिसाया इष्टफदृजनकत्वात् नानिष्टजन-कता
“यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा। अतस्त्वां घातयिष्यामि तस्पाद्यज्ञे बधोऽबधः” ति॰ त॰। उक्तेः मनुनापि
“या वेदविहिता सा नियतास्मिंश्चराचरे। अहिंसामेव तां बिद्यात् वेदात् धर्मो हि निर्बवौ” उक्तेश्च। अबधः अहिंसा च तज्जन्यपापाजनकत्वेन तद्विरो-धीत्यर्थः। वहूतां रक्षणार्थमेकस्य वधेऽपि पुण्यजनकत्व-मुक्तम्
“एकस्य यत्र निधने प्रवृत्ते इष्टकारिणः। बहूनांभवति क्षेमं तस्य पुण्यप्रदो बधः। रुक्मस्तेयी सुरापश्चब्रह्महा गुरुतल्पगः। आत्मानं घातयेद्यस्तु तस्य पुण्य-प्रदो बधः” कालिका॰

२० अ॰। ब्रह्महन्तृबधेऽपि न राज्ञोदोषः प्रा॰ वि॰ स्थितः
“तथा नाततायिबधे दोषो हन्तुर्र्मवतिकश्चन” स्मृतेः आततायिबधेऽपि नानिष्टफलमिति यथायथंबोध्यम्।

बध¦ संयमने चु॰ उ॰ सक॰ सेट्। बाधयति--ते अबीबधत्--त।

बध¦ निन्दायां बन्धने च भ्वादि॰ आत्म॰ सक॰ सेट्। बीभत्सतेअवीभत्सिष्ट। निन्दनेऽर्थे एव स्वार्थे सन् बन्धने तु नतेन तत्र बधते अबधिष्ट इत्येव।

बध¦ पु॰ बुध--क।

१ पण्डिते, बृहस्पतिभार्य्यायां तारायांचन्द्रेण जनिते

२ पुत्रे तस्य रोहिण्या प्रतिपालनात्रौहिणेयत्वम्।

३ ग्रहभेदे। तस्योत्पत्तिकथा शिववरेणतस्य ग्रहरूपत्वप्राप्तिकथा च काशीख॰

१५ अ॰।
“बृहस्पतेःसवै भार्य्यामैश्वर्य्यमदमोहितः। पुरोहितस्यापि गुरोर्भ्रातु-राङ्गिरसस्य वै। जहार तरसा ताराम्” इत्युपक्रमे।
“ददावाङ्गिरसे तारां स्वयमेव पितामहः। अथान्त-र्गर्भमालोक्य तारां प्राह बृहस्पतिः। मदीयायां न तेयोनौ गर्भो धार्य्यः कथञ्चन। ईषिकास्तम्भमासाद्य सा गर्भंचोत्ससर्ज ह। जातमात्रः स भगवान् देवानामाक्षि-पद्वपुः। ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः। सत्यं व्रहि सुतः कस्य सोमस्याथ बृहस्पतेः। पृच्छ्य-माना यदा देवैर्नाह ताराऽतिसत्रपा। तदा तां शप्तु-मारब्धः कुमारः सोऽतितेजसा। तन्निवार्य्य तदा ब्रह्मातारां पप्रच्छ संशयम्। प्रोवाच प्राञ्जलिः सा त सोमस्येतिपितामहम्। तदा स मूर्द्ध्यूपाध्राय तारागर्भं प्रजा-पतिः। बुध इत्यकरोन्नाम तस्य बालस्य धीमतः। ततःस सर्वदेवेभ्यस्तेजोरूपबलाधिकः। बुधः सोमं समा-पृच्छ्य तपसे कृतनिश्चयः। जगाम काशीं निर्वाणराशिंविश्वेशपालिताम्। तत्र लिङ्ग प्रतिष्ठाप्य स्वनाम्ना तुबुधचूरम्। तपश्चचार चात्य ग्रमुग्र संशीलयन् हृदि”। इति तत्तप उक्तं तत्तपसा च तुष्टेन शिवेनोक्तं यथा
“रौहिणेय! महाभाग! सौम्य! सौम्यवचोनिधे!। नक्षत्रलोकादुपरि तव लोको भविष्यति। मध्ये सर्वंग्रहाणाञ्च सपर्य्यां लप्स्यसे पराम्”। बुधग्रहस्यकक्षाभगणादिकं खगोलशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बध¦ r. 1st cl. (वीभत्सते)
1. To bind or tie.
2. To hate, to despise, to loathe.
3. To suffer change or affection of the mind. r. 1st and 10th cls. (बधति-बाधयति-ते)
1. To tie, to bind.
2. To kill.

बध¦ m. (-धः)
1. Killing, slaughter, slaying, murder.
2. A killer, a slau- ghter. E. बध् substituted for हन् to kill, aff. घञ् |

"https://sa.wiktionary.org/w/index.php?title=बध&oldid=503077" इत्यस्माद् प्रतिप्राप्तम्