बाहुदन्तक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुदन्तक¦ पु॰ बहवश्चत्वारो दन्ता अस्य कप् ऐरावतः उप-चारात् इन्द्रः तेन प्रोक्तमण्। पुरन्दरप्रोक्ते पञ्चसहस्रात्मकेनीतिशास्त्रेभेदे भा॰ शा॰

५९ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुदन्तकम् [bāhudantakam], A treatise on moral duties said to be composed or abridged by Indra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुदन्तक/ बाहु--दन्तक n. (with शास्त्र)N. of a treatise on morals abridged by इन्द्रMBh. (See. next).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bāhudantaka  : nt.: Name of a śāstra in the form of an abridgement made by Indra 12. 59. 89.

The Nītiśāstra originally composed by Lokapitāmaha (Brahmadeva) was first abridged by Śiva and was then called Vaiśālākṣa; Indra received it in this form and abridged it further to five thousand adhyāyas; it was called Bāhudantaka 12. 59. 88-89. [See Paitāmahaśāstra, Bārhaspatya, Vaiśālākṣa ]


_______________________________
*3rd word in left half of page p192_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bāhudantaka  : nt.: Name of a śāstra in the form of an abridgement made by Indra 12. 59. 89.

The Nītiśāstra originally composed by Lokapitāmaha (Brahmadeva) was first abridged by Śiva and was then called Vaiśālākṣa; Indra received it in this form and abridged it further to five thousand adhyāyas; it was called Bāhudantaka 12. 59. 88-89. [See Paitāmahaśāstra, Bārhaspatya, Vaiśālākṣa ]


_______________________________
*3rd word in left half of page p192_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बाहुदन्तक&oldid=445916" इत्यस्माद् प्रतिप्राप्तम्