बाहूबाहवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहूबाहवि व्य, बाहुभिर्बाहुभिर्यद् युद्धं वृत्तं तत् । हाताहाति इति भाषा । इति मुग्धबोधव्याक- रणम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहूबाहवि [bāhūbāhavi], ind. Arm to arm, hand to hand, in close encounter; (बाहुभिर्बाहुभिः प्रहृत्येदं युद्धं प्रवृत्तम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहूबाहवि/ बाहू-बाहवि ind. arm to arm , hand to hand (in close combat) S3is3. xviii , 12 (See. बाहा-बाहवि).

"https://sa.wiktionary.org/w/index.php?title=बाहूबाहवि&oldid=388275" इत्यस्माद् प्रतिप्राप्तम्