बुद्धिमत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धिमान्, [त्] त्रि, (बुद्धिर्विद्यते यस्य । बुद्धि + मतुप् ।) बुद्धियुक्तः । ज्ञानवान् । यथा, -- “तद्भुज्यते यद्द्विजभुक्तशेषं स बुद्धिमान् यो न करोति पापम् ॥” इति गारुडे १५५ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धिमत्¦ mfn. (-मान्-मती-मत्)
1. Wise, learned.
2. Famed, known.
3. Humble, docile. m. (-मान्) A man. E. बुद्धि wisdom, मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धिमत् [buddhimat], a.

Endowed with understanding, intelligent, rational; बुद्धिमत्सु नराः श्रेष्ठाः Ms.1.96.

Wise, learned; मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् Mb.12.235.12.

Sharp, clever, acute.

Humble, docile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धिमत्/ बुद्धि--मत् mfn. endowed with understanding , intelligent , learned , wise Gr2S3rS. MBh. etc.

बुद्धिमत्/ बुद्धि--मत् mfn. humble , docile W.

बुद्धिमत्/ बुद्धि--मत् mfn. famed , known (?) ib.

बुद्धिमत्/ बुद्धि--मत् m. a rational being , man ib.

बुद्धिमत्/ बुद्धि--मत् m. the large shrike L.

"https://sa.wiktionary.org/w/index.php?title=बुद्धिमत्&oldid=390566" इत्यस्माद् प्रतिप्राप्तम्