ब्रह्मर्षिदेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मर्षिदेशः, पुं, (ब्रह्मर्षीणां देशः वासयोग्य- स्थानम् ।) कुरुक्षेत्रादिदेशचतुष्टयम् । यथा, “कुरुक्षेत्रञ्च मत्स्याश्च पाञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः । एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः ॥ इति मानवे । २ । १९-२० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मर्षिदेश¦

६ त॰।
“कुरुक्षेत्रञ्च मत्स्यश्च पाञ्चालाः शूर-सेनकाः। एष व्रह्मर्षिदेशो वै ब्रह्मार्त्तादनन्तरम्” मनूक्तेकुरुक्षेत्रादिदेशचतुष्टये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मर्षिदेश¦ m. (-शः) A part of India, including the four countries of Kuru-kshe4tra, Matsya, Pancha4la, and Surase4na or Mat4hura
4. E. ब्रह्मर्षि a Rishi, देश country.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मर्षिदेश/ ब्रह्म--र्षि---देश m. the country of the ब्रह्मर्षिs (including कुरु-क्षेत्रand the country of the मत्स्यs. पञ्चालs , and शूर-सेनकs) Mn. ii , 19.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मर्षिदेश&oldid=283340" इत्यस्माद् प्रतिप्राप्तम्