ब्रह्मर्षिदेशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मर्षिदेशः, पुं, (ब्रह्मर्षीणां देशः वासयोग्य- स्थानम् ।) कुरुक्षेत्रादिदेशचतुष्टयम् । यथा, “कुरुक्षेत्रञ्च मत्स्याश्च पाञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः । एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः ॥ इति मानवे । २ । १९-२० ॥

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मर्षिदेशः&oldid=153493" इत्यस्माद् प्रतिप्राप्तम्