भङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्गः, पुं, (भज्यते इति । भञ्ज + कर्म्मणि घञ् ।) तरङ्गः । इत्यमरः । १ । १० । ५ ॥ पराजयः । (भन्ज् + भावे घञ् ।) भेदः । रोगविशेषः । इति मेदिनी । गे, १३ ॥ (रोगविशेषार्थे यथा, -- “पातघातादिभिर्द्वेधा भङ्गोऽस्थ्नां सन्ध्यसन्धितः । प्रसारणाकुञ्चनयोरशक्तिः सन्धिमुक्तता ॥ इतरस्मिन् भृशं शोफः सर्व्वावस्थास्वतिव्यथा । अशक्तिश्चेष्टितेऽल्पेऽपि पीड्यमाने सशब्दता ॥ समासादिति भङ्गस्य लक्षणं बहुधा तु तत् । भिद्यते भङ्गभेदेन तस्य सर्व्वस्य साधनम् ॥ यथास्यादुपयोगाय तथा तदुपदेक्ष्यते । प्राप्याणुदारि यत्त्वस्थि स्पर्शे शब्दं करोति यत् । यत्रास्थिलेशः प्रविशेन्मध्यमस्थ्नो विदारितः । भग्नं यच्चाभिधातेन किञ्चिदेवावशेषितम् ॥ उन्नम्यमानं क्षतयत् यच्च मज्जति मज्जति । तद्दुःसाध्यं कृशाशक्तवातलाल्पाशिनामपि ॥ भिन्नं कपालं यत्कट्यां सन्धिमुक्तं च्युतञ्च यत् । जघनं प्रतिपिष्टञ्च भग्नं यत्तद्विवर्ज्जयेत् ॥ असंश्लिष्टकपालञ्च ललाटं चूर्णितन्तथा । यच्च भग्नं भवेच्छङ्खशिरः पृष्ठस्तनान्तरे । कौटिल्यम् । भयम् । विच्छित्तिः । इति हेम- चन्द्रः ॥ (विच्छित्त्यर्थे व्यवहारो यथा, -- “षड्धातुविभागो वियोगः सजीवापगमः सप्राणनिरोधः स भङ्गः स्वलोकस्वभावः । इति चरके शारीरस्थाने पञ्चमेऽध्याये ॥) रोगमात्रम् । इति राजनिर्घण्टः ॥ गमनम् । जलनिर्गमः । इत्यजयपालः ॥ (नागभेदः । यथा, महाभारते । १ । ५७ । ९ । “उच्छिखः शरभा भङ्गो विल्वतेजा विरोहणः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्गः [bhaṅgḥ], [भञ्ज्-भावादौ घञ्]

Breaking, breaking down, shattering, tearing down, splitting, dividing; भङ्गः स जिष्णोर्धृतिमुन्ममाथ Ki.17.29. वार्यर्गलाभङ्ग इव प्रवृत्तः R.5.45.

A break, fracture, breach.

Plucking off, lopping; आम्रकलिकाभङ्ग Ś.6.

Separation, analysis.

A portion, bit, fragment, detached portion; पुष्पोच्चयः पल्लवभङ्गभिन्नः Ku.3.61; R.16.16.

Fall, downfall, decay, destruction, ruin; as in राज्य˚, सत्त्व˚ &c.

Breaking up, dispersion; यात्राभङ्ग Māl.1.

Defeat, overthrow, discomfiture, rout; भग्ने भग्नमवाप्नुयात् Pt.4.41; प्रसभं भङ्गमभङ्गुरोदयः (नयति) Śi.16.72.

Failure, disappointment, frustration; तत्पूर्वभङ्गे वितथप्रयत्नः R.2.42. (v. l.); आशाभङ्ग &c.

Rejection, refusal; अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थमिष्टे$- प्यवलम्बते$र्थे Ku.1.52.

A chasm, fissure.

Interruption, obstacle, disturbance; निद्रा˚, गति˚ Ki.17.29.

Non-performance, suspension, stoppage.

Taking to flight, flight.

(a) A bend, fold. (b) A wave; क्षौमे भङ्गवती तरङ्गतरले फेनाम्बुतुल्ये वहन् Nāg.5.2; ज्वालाभङ्गैः (= Wavelike flames) Nāg.5.21.

Contraction, bending, knitting; ग्रीवाभङ्गाभिरामम् Ś1.7; so भ्रूभङ्ग U.5.36.

Going, motion.

Paralysis.

Fraud, deceit.

A canal, water-course.

A circumlocutory or round-about way of speaking or acting; see भङ्गि.

Hemp.

(With Buddhists) The constant decay taking place in the universe; constant change.

(With Jainas) A dialectical formula beginning with स्यात्. -Comp. -नयः removal of obstacles. -वासा turmeric. -सार्थ a. dishonest, fraudulent.

"https://sa.wiktionary.org/w/index.php?title=भङ्गः&oldid=287980" इत्यस्माद् प्रतिप्राप्तम्