भुज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज, ओ श औ वक्रणे । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-अनिट् ।) वक्रणमिति वक्रं करोतीति ञौ रूपम् । ओ, भुग्नः । श, भुजति लतां वायुः । औ, भोक्ता । इति दुर्गा- दासः ॥

भुज, ध औ त्राणे । भक्षे । इति कविकल्पद्रुमः ॥ (रुधा०-पर०-सक०-अनिट् ।) ध, भुनक्ति । औ, अभौक्षीत् । त्राणं पालनम् उपभोगश्च तस्मात् पालने परस्मैपदम् । इति बोध्यम् । भुनक्ति पृव्यिवीं राजा पालयतीत्यर्थः । उप- भोगे तु वृद्धो जनो दुःखशतानि भुङ्क्ते इति । दिवं मरुत्वानिव भोक्ष्यते महीमिति रघुः । एवं सुखमुपभुङ्क्ते इत्यादि च बोध्यम् । भुजोऽ- शने इत्यत्र भक्षणमात्रस्य ग्रहणेऽपि उपभोगस्य भक्षणजन्यतृप्तिजनकत्वविवक्षया सिद्धिरिति विद्यानिवासः । इति दुर्गादासः ॥

भुजः, पुं स्त्री, (भुजति वक्रो भवतीति । भुज + “इगुपघज्ञेति ।” ३ । १ । १३५ । इति कः । यद्वा, भुज्यतेऽनेनेति । भुज + “हलश्चेति ।” ३ । ३ । १२१ । इति घञ् । इत्यत्र काशिकोक्तेः घञ् । “भुजन्युब्जौ पाण्युपतापयोः ।” ७ । ३ । ६१ । इति घञि गुणाभावः कुत्वाभावश्च निपा- त्यते ।) तत्पर्य्यायः । बाहुः २ प्रवेष्टः ३ दोः ४ । इत्यमरः । २ । ६ । ८० ॥ बाहः ५ वाहा ६ भुजा ७ दोषः ८ दोषा ९ । इत्यमर- टीकायां भरतः ॥ करः १० । इति मेदिनी । जे, १३ ॥ (यथा, रघुः । २ । ७४ । “भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥”) तस्य शुभाशुभलक्षणम् यथा, -- “कक्षा चाश्वदला श्रेष्ठा सुगन्धिन्यूर्द्धरोमिका । अन्यथा अर्थहीनानामसौ निःस्वस्य रोमशौ ॥ निर्म्मांसौ चैव भुग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ । आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥ निःस्वानां रोमशौ ह्रस्वौ श्रेष्ठौ करिकरप्रभौ ।” इति गारुडे ६६ अध्यायः ॥ (हस्तिशुण्डः । यथा, महाभारते । ३ । २७० । २१ । “नकुलस्तस्य नागस्य समीपपरिवर्त्तिनः । सविषाणं भुजं मूले खड्गेन निरकृन्तत ॥”) ग्रहस्पष्टीकरणार्थं राशित्रयादूनकेन्द्रग्रहादिः । राशित्रयादधिकनवपर्य्यन्तषडन्तरितावशेषः । नवराशिभ्योऽधिकं चेत् तदा द्वादशराशिभ्यः शोध्यश्च भुजः स्यात् । यथा, -- “दोस्त्रिभोनं त्रिभोर्द्ध्वं विशेष्यं रसै- श्चक्रतोऽङ्काधिकं स्याद्भुजोनं त्रिभम् । कोटिरेकैककं त्रित्रिभैः स्यात् पदं सूर्य्यमन्दोच्चमष्टाद्रयोऽंशा भवेत् ॥” इति ग्रहलाघवम् ॥ क्षेत्रस्य परिमाणविशेषः । यथा, -- “कोटिश्चतुष्टयं यत्र दोस्त्रयं तत्र का श्रुतिः । कोटिं दोः कर्णतः कोटिश्रुतिभ्याञ्च भुजं वद ॥ इष्टो बाहुर्यः स्यात्तत्स्पर्द्धिन्यां दिशीतरो बाहुः । त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः ॥ तत्कृत्योर्योगपदं कर्णः दोः कर्णवर्गयोर्विवरात् । मूलं कोटिः तच्छ्रुतिकृत्योरन्तरात् पदं बाहुः ॥” इति लीलावत्यां क्षेत्रव्यवहारः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज स्त्री-पुं।

भुजः

समानार्थक:भुज,बाहु,प्रवेष्ट,दोस्

2।6।80।1।1

भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः। अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः॥

अवयव : कूर्परः,कूर्परोपरिभागः,कूर्परयोरधः_मणिबन्धपर्यन्तभागः,हस्तः,तर्जनीसहिताङ्गुष्ठविस्तृतहस्तः,मध्यमासहिताङ्गुष्ठविस्तृतहस्तः,अनामिकासहिताङ्गुष्ठविस्तृतहस्तः,कनिष्ठिकायुक्तबद्धमुष्टिहस्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज¦ भोटने तु॰ प॰ सक॰ अनिट। भुजति अभौक्षीत्। क्तओदित् भुग्नः।

भुज¦ भक्षणे भोगे च आ॰ पालने पर॰ सक॰ रुधा॰ अनिट्। भुङ्क्तेऽन्नम्। अभौक्षीत्। भूमिं भुनक्ति पालयति।
“दिर्व सरुत्वानिव भोक्ष्यते महीम्” रघुः। भुक्तः। उपसर्गपूर्तस्तु तत्तदुपसर्गद्योत्ययुक्तभोगादौ। भोगश्चसुखदुःखाद्यनुवः सुखं दुःखं वा भुङ्क्ते सुखादिकमनु-भवतीत्यर्थः।

भुज¦ त्रि॰ भुज + क।

१ भोगकर्त्तरि

२ कुटिलीभूते च।

भुज¦ पुंस्त्री॰ भुज्यतेऽनेन भुज--घञर्थे करणे क।

१ बाहौ

२ करे मेदि॰। लीलावत्यादौ त्रिकोणचतुष्कोणादिक्षेत्र-प्रसिद्धे क्षेत्रांशभेदे
“तथायते तद्भुजकोटिघातः” इतिलीलावती। क्षेत्रशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज¦ mf. (-जः-जा)
1. The arm.
2. The hand
3. The trunk of an ele- phant.
4. The arm or leg of a geometrical figure, as a square or triangle.
5. A bending, a curve. E. भुज् to bend, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजः [bhujḥ], [भुज्यते$नेन, भुज्-घञर्थे करणे क]

The arm; ज्ञास्यसि कियद् भुजो मे रक्षति मौर्वीकिणाङ्क इति Ś.1.13; R.1.34;2.7; 3.55.

The hand; यावन्तो रजनीचराः प्रहरणोद्भूर्णद्भुजाकेतवः Mv.6.59.

The trunk of an elephant.

A bend, curve.

The side of a mathematical figure; as in त्रिभुजः 'a triangle'; तथायते तद्भुजकोटिघातः Līlā.

The base of a triangle.

A branch (of a tree.).

(In astr.) The base of a shadow. -Comp. -अङ्कः an embrace.

अग्रम् the hand.

the shoulder. -अन्तरम्, -अन्तरालम् the bosom, breast; दिलीपसूनोः स बृहद्भुजान्तरम् R.3.54;19.32; M.5.1. -अर्पणम् the paying for subsistence; वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् Mb.12. 15.9 (com. वेतनप्रदानम्). -आकम्बुः a conch, a bracelet; त्रुटद्भुजाकम्बुमृणालहारिणी N.12.35. -आपीढः clasping or folding in the arms. -कोटरः the arm-pit. -छाया secure shelter. -ज्या the base sine. -दण्डः a staff-like arm. -दलः, -लम् the head. -प्रतिभुजम् the opposite sides in a plane figure. -फलम् the result from the base sine. -बन्धनम् clasping, an embrace (in the arms); घटय भुजबन्धनम् Gīt.1; Ku.3.39. -बलम्, -वीर्यम् strength of arm, muscular strength. -मध्यम् the breast; क्लिश्यन्निवास्य भुजमध्यमुरःस्थलेन R.13.73. -मूलम् the shoulder. -लता a long slender arm. -विनिष्पेषः slapping the upper arms (Mar. दंड थोपटणें); तथोर्भुजविनिष्पेषादुभयो- र्बलिनोस्तदा Mb.3.11.58. -वीर्य a. strong in the arm.-शालिन् a. possessing strong arms. -शिखरम्, -शिरस्n. the shoulder. -सूत्रम् the base-sine. -स्तम्भः paralysis of the arms.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज m. ( ifc. f( आ). )the arm MBh. Ka1v. etc. ( भुजयोर् अन्तरम्, the breast Bhartr2. ; See. भुजा-न्तर)

भुज m. the hand Pa1n2. 7-3 , 61

भुज m. the trunk of an elephant MBh. iii , 15736

भुज m. a branch , bough BhP.

भुज m. a bending , curve , coil (of a serpent ; See. comp. below)

भुज m. the side of any geometrical figure Ka1tyS3r. Sch.

भुज m. the base of a triangle Su1ryas.

भुज m. the base of a shadow ib.

भुज m. the supplement of 2 or 4 right angles or the complement of 3 right angles MW.

"https://sa.wiktionary.org/w/index.php?title=भुज&oldid=503244" इत्यस्माद् प्रतिप्राप्तम्