भुजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजा, स्त्री, (भुज + टाप् ।) बाहुः । करः । इति मेदिनी । जे, १३ ॥ (यथा, शिशुपालवधे । ७ । ७१ । “अविरतकुसुमावचायखेदा न्निहितभुजालतयैकयोपकण्ठम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजा¦ f. (-जा)
1. The arm.
2. The land.
3. The coil of a snake.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजा [bhujā], 1 The arm; निहितभुजालतयैकयोपकण्ठम् Śi.7.71; गच्छता दशरथेन निर्वृतिं भूभुजामसुलभां भुजाबलात् Rām. Champū.

The hand.

The coil of a snake (भोग); सन्दश्य मर्मसु रुषा भुजया चछाद Bhāg.1.16.9.

Winding.

The side of any geometrical figure. -Comp. -कण्टः a finger-nail. -दलः the hand. -भुजि ind. arm to arm, in close fight.

मध्यः the elbow.

the breast.-मूलम् the shoulder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजा f. See. col. 2.

भुजा f. a winding , curve , coil (of a snake) BhP.

भुजा f. the arm or hand , Pracan2d2. (See. comp. )

भुजा f. the side of any geometrical figure , A1ryabh. Hcat.

"https://sa.wiktionary.org/w/index.php?title=भुजा&oldid=503247" इत्यस्माद् प्रतिप्राप्तम्