भूयिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयिष्ठम्, त्रि, (अयमेषामतिशयेन बहुरिति । बहु + इष्ठन् । “इष्ठस्य यिट् च ।” ६ । ४ । १५९ । इति यिडागमो बहोः स्थाने भूरादेशश्चः ।) प्रचुरः । इत्यमरः । ३ । १ । ६३ ॥ (यथा, ऋग्वेदे । ८ । ८५ । ३ । “इन्द्रस्य वज्र आयासो निमिश्ल इन्द्रस्य बाहो- र्भूयिष्ठमोजः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयिष्ठ वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।2।3

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयिष्ठ¦ त्रि॰ अतिशयेन बहुः इष्ठन् भ्वादेशो युक् च।

१ बहु-तरे

२ प्रचुरे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Many, very many, much, most: see the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयिष्ठ [bhūyiṣṭha], a. [अतिशयेन बहु इष्ठन् भ्वादेशे युक् च]

Most, most numerous or abundant.

Most important, principal, chief.

Very great or large, very much, much, many, numerous.

Chiefly or for the most part composed of, mostly composed or consisting of, chiefly filled with or characterized by (at the end of com.); अभिरूपभूयिष्ठा परिषद् Ś.1; शूल्यमांसभूयिष्ठ आहारो$श्यते Ś.2; राष्ट्रेषु कतमत्सुपुरुषभूयिष्ठम् Dk.; शिल्पदारिकाभूयिष्ठं परिजनम् M.5; R.4.7.

Almost, mostly, nearly all (usually after a past passive participle); अये उदितभूयिष्ठ एष तपनः Māl.1; निर्वाणभूयिष्ठमथास्य वीर्यम् Ku.3.52; V.1.8.-ष्ठम् ind.

For the most part, mostly; भूयिष्ठमन्यविषया न तु दृष्टिरस्याः Ś.1.3.

Exceedingly, very much, in the highest degree; भूयिष्ठं भव दक्षिणा परिजने Ś.4.18; R.6.4;13.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयिष्ठ mf( आ)n. ( accord. to Pa1n2. 6-4 , 158 superl. of बहु)most numerous or abundant or great or important , chief principal RV. etc.

भूयिष्ठ mf( आ)n. ( ifc. = having anything as chief part or ingredient , chiefly filled with or characterised by , nearly all , almost ; See. शूद्र-भ्, निर्वाण-भ्etc. )

भूयिष्ठ mf( आ)n. abundantly , numerously R.

भूयिष्ठ mf( आ)n. in the highest degree , very much Ragh.

"https://sa.wiktionary.org/w/index.php?title=भूयिष्ठ&oldid=305107" इत्यस्माद् प्रतिप्राप्तम्