भूषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूषणम्, क्ली, (भूष्यते अनेनेति । भूष + करणे ल्युट् ।) अलङ्कारः । इति हेमचन्द्रः । ३ । ३१३ ॥ (यथा, चाणक्यसंग्रहे । ८ । “नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ॥”) देवदेयभूषणादि यथा, -- “भोग्यभूषोत्तमं नित्यं भूषणानि शृणुष्व मे । किरीटञ्च शिरोरत्नं कुण्डलञ्च ललाटिका ॥ तालपत्रञ्च हारश्च ग्रैवेयकमथोर्म्मिका । प्रालम्बिका रत्नसूत्रमुत्तुङ्गोऽथर्क्षमालिका ॥ पार्श्वद्योतो नखद्योतो ह्यङ्गुलीच्छादकस्तथा । कटिलग्नं माणवको मूर्द्धतारा ललन्तिका ॥ अङ्गदो बाहुबलयः शिखाभूषणमिङ्गिका । प्रागण्डबन्धं तद्भ्राशं नाभिपूरोऽथ मालिका ॥ सप्तकी शृङ्खलञ्चैव दन्तपत्रञ्च वर्णकः । ऊरुसूत्रञ्च नीवी च मुष्टिबद्धं प्रकीर्णकम् ॥ पादाङ्गदं हंसकञ्च नूपुरं क्षुद्रघण्टिका । सुखपट्टमिति प्रोक्ता अलङ्काराः सुशोभनाः ॥ चत्वारिंशदमी प्रोक्ता लोके वेदे च सौख्यदाः । अलङ्काराः प्रदानेन चतुर्व्वर्गप्रदायकाः ॥ एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये । तेषां दैवतमुच्चार्य्य पूजयेत्तु विचक्षणः ॥ शिरोगतानि चादद्यात् सौवर्णानि तु सर्व्वदा । चूडारत्नादिकानीह भूषणानि तु भैरव ! ॥ ग्रैवेयकादि हंसान्तं सौवर्णं राजतञ्च वा । निवेदयेत्तु देवेभ्यो नान्यतैजससम्भवम् ॥ रीतिवङ्गादिसंजातं पात्रोपकरणादिकम् । दद्यादायसवर्जन्तु भूषणं न कदाचन ॥ घण्टाचामरकुम्भादि पात्रोपकरणादिकम् । तद्भूषणान्तरे दद्याद् यस्मात्तदुपभूषणम् ॥ सर्व्वं ताम्रमयं दद्याद्यत्किञ्चिद्भूषणादिकम् । सर्व्वत्र स्वर्णवत्ताम्रमर्ध्यपात्रे ततोऽधिकम् ॥ पूजार्घ्यपात्रं नैवेद्याधारपात्रञ्च पानकम् । औडुम्बरं सदा विष्णोः प्रीतिदं तोषदं तदा ॥ ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः । सर्व्वप्रीतिकरं ताम्रं तस्मात्ताम्रं प्रयोजयेत् ॥ स्वोपयोगे नरः कुर्य्याद्देवानामपि भैरव ! । ग्रीवोर्द्ध्वदेशे रौप्यन्तु न कदाचिच्च भूषणम् ॥ प्रावारः पानपात्रञ्च गेण्डुकं गृहमेव च । पर्य्यङ्कादि यदन्यच्च सर्व्वं तदुपभूषणम् ॥ अयोमयमृते कांस्यमृते यद्भूषणं भवेत् । स्वर्णरौप्यस्य चाभावे त्वधःकाये नियोजयेत् ॥ एतेषां भूषणादीनां यद्दातुं शक्यते नरैः । तत्तद्दद्यात् सम्भवे तु सर्व्वमेव प्रदापयेत् ॥ चतुर्व्वर्गप्रदं नित्यं भूषणं सर्व्वसौख्यदम् । तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत् ॥ इदं ते भूषणं प्रोक्तं सर्व्वदेवस्य तुष्टिदम् ।” इति कालिकापुराणे ६८ अध्यायः ॥ अथालङ्कारयुक्तिः । तद्धारणदिनमुच्यते । “रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु । गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कारधारणम् ॥ अनिष्टेष्वपि निर्द्दिष्टं वस्त्रालङ्कारधारणम् । उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥ शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गदन्तथा । कङ्कणं बालकञ्चैव मेखलाष्टाविति क्रमात् ॥ प्रधानभूषणान्येषु यथा स्वं याति निश्चयः । पद्मरागश्च वज्रञ्च विजयो गोविदस्तथा ॥ मुक्तावैदूर्य्यनीलञ्च यथा मरकतं क्रमात् । आदित्यादिदशाजानां सर्व्वसम्पत्तिदायकाः ॥ सुवणनापि घटना सर्व्वेषामुपयुज्यते । प्रधानभूषणेष्वेवमप्रधाने न निर्णयः ॥ प्रधानभूषणं प्रायः शिरसो ह्यभिधीयते । तस्य प्रधानभूततत्वादित्याह भृगुनन्दनः । सुखदा मणयः शुद्धा दुःखदा दोषशालिनः ॥” इति युक्तिकल्पतरुः ॥ तद्धारणफलम् यथा, -- “भूषणं भूषयेदङ्गं यथायोग्यविधानतः । शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ॥ ग्रहदृष्टिहरं पुष्टिकरं दुःखप्रणाशनम् । पापदौर्भाग्यशमनं रत्नाभरणधारणम् ॥ माणिक्यं तरणेः सुजात्यममलं मुक्ताफलम् शीतगो- र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्परागमसुराचार्य्यस्य वज्रं शने- र्नीलं निर्म्मलमन्ययोश्च गदिते गोमेदवैदूर्य्यके ॥ वासः स्रग्गन्धरत्नानां धारणं प्रीतिवर्द्धनम् । रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम् ॥” इति भावप्रकाशः ॥

भूषणः, पुं, (भूषयति भक्तबृन्दमिति भूष्यतेऽनेनेति वा । भूष + ल्युः वा ल्युट् ।) विष्णुः । यथा, -- “भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।” इति तस्य सहस्रनामस्तोत्रम् ॥ (राजविशेषः । यथा, कथासरित्सागरे । ४७ । १३ । “वसुदत्तादयश्चैते राजानोऽर्थरथा इमे । अङ्कुरी सुविशालश्च दण्डिभूषणसोमिलाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूषण¦ न॰ भूष्यतेऽनेन भूष--करणे ल्युट्।

१ अलङ्कारे किरी-टादौ। भावे ल्युट्।

२ भूषायाम्। अलङ्कारभेदाः तत्-साधनद्रव्याणि यथा
“किरीदञ्च शिरोरत्नं कुण्डलञ्च ललाटिका। तालपत्रञ्चहारश्च ग्रैवेयकमथोर्मिका। प्रालम्विका रत्रसूत्रमुत्तङ्गो-ऽथर्क्षमालिका। पार्श्वद्योतो नखद्योतोह्यङ्गुलीच्छादकस्तवा। कटिलग्नं माणवको मूर्द्धतारा ललन्तिका। अङ्गदो[Page4694-a+ 38] बाहुवलयः शिस्याभूषणमिङ्गिका। प्रगण्डबन्धं तत्-पाशं नाभिपूरोऽथ मालिका। सप्तकी शृङ्खलञ्चैवदण्डपत्रञ्च वर्णकः। जरुसूत्रञ्च नीवी च मुष्टिवद्धंप्रकीर्णकम्। पादाङ्गदं हंसकञ्च मूधुरं क्षुद्रघण्टिका। सुखपट्टमिति प्रोक्ता अशङ्काराः सुशोभनाः। चत्वा-रिंशदमी प्रोक्ता लोके वेदे च सौख्यदाः। अमङ्काराःप्रदानेन चतुर्वर्गप्रदायकाः। एतेषां पूजनं कृत्वा प्र-दद्यादिष्टसिद्धये। तेषां दैवतमुच्चार्य्य पूजयेत्तु विचक्षणः। शिरोगतानि चादद्यात् सौवर्णानि तु सर्वदा। चूडारत्नादिकानीह भूषणानि तु भैरव!। ग्रैवेयका-दिहंसान्तं सौवर्णं राजतञ्च वा। निवेदयेत् तु देवेभ्योनान्यतैजससम्भवम्। रीतिवङ्गादिसंजातं पात्रोपकार-णादिकम्। दद्यादायसवर्जन्तु भूषणं न कदाचन। घण्टाचामरकुम्भादिपात्रोपकरणादिकम्। तद्भूषणान्तरेदद्यात् यस्मात्तु तदुपभूषणम्। सर्वं ताम्रमयं दद्याद्यत् किञ्चिद्भूषणादिकम्। सर्वत्र स्वर्णवत्ताम्रमर्घ्यपात्रेततोऽधिकम्। पूजार्घ्यपात्रं नैवेद्याधारपात्रञ्च पानकम्। औडुम्बरं सदा विष्णोः प्रीतिदं तोषदं तदा। ताम्रेदेवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः। सर्वप्रीतिकरंताम्रं तस्मात्ताम्रं प्रयोजयेत्। स्मोपयोगे नरः कुर्य्या-द्देवानामपि पैरव!। ग्रीवोर्द्धदेशे रौप्यन्तु न कदाचिच्चभूषणम्। प्रावारः पानपात्रञ्च गेण्डुकं गृहमेव च। पर्य्यङ्कादि यदन्यच्च सर्वं तदुपभूषणम्। अयोमयमृतेकांस्यमृते यद्भूषणं भवेत्। स्वर्णरौप्यस्य चाभावे त्वधः-काये नियोजयेत्। एतेषां भूषणादीनां यद्दातुं शक्यतेनरैः। तत्तद्दद्यात् सम्भवे तु सर्वमेव प्रदापयेत्। चतुर्वर्गषदं नित्यं भूषणं सर्वसौख्यदम्। तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत्। इदं ते भूषणं प्रोक्तंसर्वदेवस्य तुष्टिदम्” कालि॰ पु॰

६८ अ॰। तद्धारणदिनमुच्यते
“रिवत्यश्विप्लनिष्ठासु हस्तादिष्वपि पञ्चसु। गुरुशुक्रबुधस्या-ह्नि वस्त्रालङ्कारधारणम्। अनिष्टेष्वपि निर्दिष्टं वस्त्रा-लङ्कारधारणम्। उद्वाहे राजसम्भाने ब्राह्मणानाञ्चसम्मते। शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गुदन्तथा। कङ्कणं वालकञ्चैव मेखलाष्टाविति क्रमात्। प्रधान-भूषणान्येषु यथोस्वं याति निश्चयः। पद्मरागश्च वज्रञ्चविजयो गोमेदस्तथा। मुक्तावैदूर्य्यनीलञ्च तथामरकतं क्रमात्। आदित्यादिदशाजानां सर्वसम्पत्ति-दावकाः। शुभर्क्षेणापि घटना सर्वेषामुपयुज्यते। [Page4694-b+ 38] प्रधानभूषणेष्वेवमप्रधाने न निर्णयः। प्रधानभूषणंप्रायः शिरसो ह्यभिधीयते। तस्य प्रधानभूतत्वादित्याहभृगुनन्दनः। सुखदा मणयः शुद्धा दुःखदाः दोष-शालिनः। ” इति युक्तिकल्पतरुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूषण¦ n. (-णं) Ornament, embellishment. E. भूष् to adorn, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूषणम् [bhūṣaṇam], [भूष्यते$नेन भूष्-करणे ल्युट्]

Ornamenting, decoration.

An ornament, decoration, an article of decoration; क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् Bh. 2.19; R.3.2;13.57. -णः N. of Viṣṇu. -Comp. -वासस् n. pl. clothes and ornaments; Ms.8.357.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूषण mf( ई)n. decorating , adorning( ifc. ) MBh. BhP. Sus3r.

भूषण m. N. of विष्णुMBh.

भूषण m. of a दैत्यKatha1s.

भूषण n. (rarely m. e.g. MBh. iii , 8588 ; See. ग्र्धर्चा-दि)embellishment , ornament , decoration (often ifc. , with f( आ). , " having anything as ornament " i.e. adorned or decorated with) MBh. Ka1v. etc.

भूषण n. N. of various works.

"https://sa.wiktionary.org/w/index.php?title=भूषण&oldid=507360" इत्यस्माद् प्रतिप्राप्तम्