भृगुसुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृगुसुतः, पुं, (भृगोः सुतः ।) शुक्रः । इति शब्द- रत्नावली ॥ परशुरामश्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृगुसुत¦ m. (-तः)
1. SUKRA or VENUS, the son the Muni BHRIGU, and the preceptor of the DAITYAS.
2. The hero PARASURA4MA. E. भृगु the saint BHRIGU, or his descendant JAMADAGNI, and सुत the son.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृगुसुत/ भृगु--सुत m. " -Bh भृगु's son " , the planet Venus Var.

भृगुसुत/ भृगु--सुत m. N. of परशु-रामL.

"https://sa.wiktionary.org/w/index.php?title=भृगुसुत&oldid=306406" इत्यस्माद् प्रतिप्राप्तम्