भैमी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैमी, स्त्री, (भीमेनोपासिता भीमस्य इयं वेति । भीम + अण् ङीप् ।) भीमैकादशी । यथा, अथ भैमी । विष्णुधर्म्मोत्तरे । “मृगशीर्षे शशधरे माधे मासि प्रजापते ! । एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः । द्वादश्यां षट्तिलाचारं कृत्वा पापात् प्रमुच्यते ॥ तिलस्नायी तिलोद्वर्त्ती तिलहोमी तिलोदकी । तिलस्य दाता भोक्ता च षट्तिली नावसी- दति ॥” मत्स्यपुराणे । “यद्यष्टम्यां चतुर्द्दश्यां द्बादश्यामथ भारत ! । अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् ॥ ततः पुण्यामिमां भीमतिथिं पापप्रणाशि- नीम् । उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् ॥ भीमतिथिं भैमीत्वेन ख्यातां एकादशीम् ॥ इत्येकादशीतत्त्वम् ॥ * ॥ अपि च । पितामह उवाच । “माघमासे शुक्लपक्षे सूर्य्यर्क्षेण युता पुरा । एकादशी तथा चैषा भीमेन समुपोषिता ॥ आश्चर्य्यन्तु व्रतं कृत्वा पितॄणामनृणो भवेत् । भीमद्वादशीति विख्याता प्राणिनां पुण्यवर्द्धिनी ॥ नक्षत्रेण विनाप्येषा ब्रह्महत्यादि नाशयेत् । विनिहन्ति महापापं कुनृपो विषयं यथा । कुपुत्त्रस्तु कुलं यद्वत् कुभार्य्या च पतिं यथा । अधर्म्मञ्च यथा धर्म्मः कुमन्त्री च यथा नृपम् ॥ अज्ञानेन यथा ज्ञानं शौचञ्चाशौचता यथा । अश्रद्धया यथा श्राद्धं सत्यञ्चैवानृतैर्यथा ॥ हिमं यथोष्णमादद्यादनर्थञ्चार्थसञ्चयः । यथा प्रकीर्त्तनाद्दानं तपो वै विस्मयाद्यथा ॥ अशिक्षया यथा पुत्त्रो गावो दूरगतेर्यथा । क्रोधेन च यथा शान्तं यथा वित्तमवर्द्धनात् ॥ यथा समीहनाज्ज्ञानं फलानाञ्च यतव्रताः । तथैव पापनाशाय प्रोक्तेयं द्वादशी शुभा ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः । युगपदुपजातानि नहि हन्ति त्रिपुष्करम् ॥ न चापि नैमिषक्षेत्रं कुरुक्षेत्रं प्रभासकम् । कालिन्दी यमुना गङ्गा न रेवा न सरस्वती ॥ न चैव सर्व्वतीर्थानि एकादश्याः समानि च । न दानं न जपो होमो न चान्यसुकृतं क्वचित् ॥ एकतः पृथिवीदानमेकतो हरिवासरः । ततोऽप्येका महापुण्या इयमेकादशी परा ॥ अस्मिन् वराहवपुषः कृत्वा देहन्तु हाटकम् । घटोपरि नवे पात्रे कृत्वा वै ताम्रभाजने ॥ सर्व्वबीजन्तु ते विप्राः सितवस्त्रावगुण्ठिते । सहिरण्यप्रदीपाद्यैः कृत्वा पूजां प्रयत्नतः ॥ वराहाय नमः पादौ क्रोडाकृति नमः कटिम् । नाभिं गम्भीरघोराय उरःश्रीवत्सधारिणे ॥ बाहुं सहस्रशिरसे ग्रीवां सर्व्वेश्वराय च । मुखं सर्व्वात्मने पूज्य ललाटं प्रभवाय च । केशाः शतमयूखाय पूज्या देवस्य चक्रिणः ॥ विधिना पूजयित्वा तु कृत्वा जागरणं निशि । श्रुत्वा पुराणं देवस्य माहात्म्यप्रतिपादकम् ॥ प्रातर्विप्राय दत्त्वा तु याचकाय शुभाय च । कनकक्रोडसहितं सन्निवेद्य परिच्छदम् ॥ पश्चात्तु पारणं कुर्य्यान्नातितृप्तः सुहृद्वृतः । एवं कृत्वा नरो विप्रा न भूयः स्तनपो भवेत् ॥ उपोष्यैकादशीं पुण्यां मुच्यते वै ऋणत्रयात् । मनोऽभिलषितावाप्तिः कृत्वा सर्व्वव्रतादिकम् ॥” इति गारुडे एकादशीमाहात्म्ये १२७ अध्यायः ॥ (भीमस्य राज्ञः अपत्यं अण् स्त्री । भीमराजनन्दिनी दमयन्ती । यथा, महा- भारते । ३ । ६४ । ११ । “नाबिभ्यत् सा नृपसुता भैमी तत्राथ कस्य- चित् ।”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैमी¦ f. (-मी)
1. A patronymic of Damayanti4, wife of NALA.
2. The eleventh, day of the bright half of Ma4gha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैमी f. भीम's daughter i.e. दमयन्तीib. , (652976 मी-परिणयn. " -D दमयन्ती's wedding " , N. of a drama)

"https://sa.wiktionary.org/w/index.php?title=भैमी&oldid=308164" इत्यस्माद् प्रतिप्राप्तम्