भोगिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगी, [न्] पुं, (भोगोऽस्यास्तीति । भोग + इनिः ।) सर्पः । इत्यमरः । १ । ७ । ८ । (यथा, विष्णुपुराणे । १ । ३ । २३ । “एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः ॥” भोगयुक्तः । यथा, आर्य्यासप्तशत्याम् । ४१४ । “भवतालिङ्गि भुजङ्गी जातः किल भोगिचक्र- वर्त्ती त्वम् ॥”) ग्रामपात्रः । नृपः । इति मेदिनी । ने । १०२ । नापितः । इति विश्वः ॥ वैयावृत्तिकरः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगिन्¦ पु॰ भोगः फणाऽस्त्यस्य इनि।

१ सर्पे अमरः तद्देव-ताके।

२ अश्लेषानक्षत्रे च

३ ग्रामपात्रे

४ नृपे मेदि॰ तस्यप्रशस्तभोगवत्त्वात्तथात्वम्।

५ नापिते विश्वः।

६ व्यावृत्तिकरेहेमच॰

७ भोगयुते त्रि॰ स्त्रियां ङीप् सा च

८ महिषी-भिन्नराजभार्य्यायाम् अमरः भट्टिनीत्यत्र पाठान्तरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगिन्¦ mfn. (-गी-गिनी-गि) Enjoying, possessing an enjoyer, &c. m. (-गी)
1. A snake.
2. A king, a prince.
3. A barber.
4. The head man of a village.
5. A person who accumulates money for a particular expenditure.
6. The constellation As4lesha
4. f. (-गिनी)
1. The capital of the Na4gas.
2. A royal concubine.
3. Having curves.
4. Any woman of the Royal harem except the crowned queen. E. भोग enjoyment, aff. इनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगिन् [bhōgin], a. [भोग-इनि]

Eating.

Enjoying.

Suffering, experiencing, enduring.

Using, possessing (at the end of comp. in these four senses.)

Having curves, having large body; अभवन् पन्नगास्रस्ता भोगिनस्तत्र- वासिनः Rām.6.5.35 (com.).

Having hoods.

Devoted to enjoyment, indulging in sensual pleasures; भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूरचेष्टिताः । सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव ॥ Pt.1.65 (where it has sense 6 also).

Rich, opulent. -m.

A snake; गजाजिनालम्बि पिनद्धभोगि वा Ku.5.78; R.2.32;4.48;1.7;11.59.

A king.

A voluptuary.

A barber.

The headman of a village.

The lunar mansion आश्लेषा.

नी A woman belonging to the king's harem, but not consecrated with him, the concubine of a king.

A kind of heroine. -Comp. -इन्द्रः, ईशः Śeṣa or Vāsuki. -कान्तः wind, air. -भुज् m.

an ichneumon.

a peacock.-राज् m. Śeṣa, the lord of snakes; भुजे भोगिराजो गले कालिमा च. -वल्लभम् sandal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगिन् mfn. (for 2. See. col. 3) furnished with windings or curves or rings , curved , ringed (as a serpent) R. BhP. etc.

भोगिन् m. a serpent or -sserpent-demon MBh. Ka1v. etc.

भोगिन् m. a kind of shrub L.

भोगिन् mfn. (for 1. See. col. 2) enjoying , eating Ma1rkP. Prasan3g.

भोगिन् mfn. having or offering enjoyments , devoted to -enjenjoyments , wealthy , opulent MBh. Ya1jn5. Var. etc.

भोगिन् mfn. suffering , experiencing , undergoing Kap.

भोगिन् mfn. using , possessing MW.

भोगिन् m. a voluptuary MW.

भोगिन् m. a king L.

भोगिन् m. the head man of a village L.

भोगिन् m. a barber L.

भोगिन् m. = वैयावृत्ति-कर(?) L.

भोगिन् m. a person who accumulates money for a partic. expenditure W.

भोगिन् m. N. of a prince VP.

भोगिन् m. the concubine of a king or a wife not regularly consecrated with him L.

"https://sa.wiktionary.org/w/index.php?title=भोगिन्&oldid=503288" इत्यस्माद् प्रतिप्राप्तम्