भ्रंश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रंशः, पुं, (भ्रन्श + भावे घञ् ।) अधःपतनम् । यथा । भ्रेषो भ्रंशो यथोचितात् । इत्यमरः । २ । १८६ । २३ ॥ यथोचितात् यथाप्राप्तात् भ्रंशोऽधःपतनम् । इति भ्रेषशब्दटीकायां भरतः ॥ (यथा, कामन्दकीये नीतिसारे । २ । ३९ । “उद्वेजनादधर्म्मस्तु तस्माद् भ्रंशो महीपतेः ॥” नाशः । यथा, बृहत्संहितायाम् । ४६ । २५ । “शाखाभङ्गेऽकस्मात् वृक्षाणां निर्द्दिशेद्रणोद्योगम् । हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रंश¦ पु॰ भ्रन्श--भावे घञ्। व्यसने अमरः। अतःपाते च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रंश¦ m. (-शः)
1. Falling, declining from a height, or from propriety.
2. Falling from or off.
3. Decay, ruin.
4. Decline.
5. Loss.
6. Run- ning away. E. भ्रन्श् to fall, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रंश [bhraṃśa] स [s] न [n], (स) न a. (-नी f.) [भ्रंश्-ल्यु, ल्युट् वा] Throwing down.

नम् The act of dropping down.

Falling from, being deprived of, losing.

भ्रंशः [bhraṃśḥ] सः [sḥ], सः [भ्रंश् भावे घञ्]

Falling off, dropping down, fall, slipping or falling down; सेहे$स्य न भ्रंशमतो न लोभात् R.16.74; कनकवलयभ्रंशरिक्तप्रकोष्ठः Me.2.

Decline, decrease, decay.

Fall, destruction, ruin, overthrow.

Running away.

Disappearance.

Losing, loss, deprivation; स्मृतिभ्रंशाद् बुद्धिनाशः Bg.2.63; so जातिभ्रंश, स्वार्थभ्रंश.

Straying, swerving, or deviating from.

Abandoning, deserting.

(In drama) A slip of the tongue (due to excitement).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रंश m. falling or slipping down or off Ka1lid.

भ्रंश m. decline , decay. ruin Ka1m. Var. ( देश-भ्, ruin of a country)

भ्रंश m. disappearance , loss , cessation MBh. Ka1v. etc.

भ्रंश m. straying or deviating from , abandonment of( abl. or comp. ) , deprivation of( comp. ) ib.

भ्रंश m. (in dram. ) a slip of the tongue (due to excitement) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=भ्रंश&oldid=309825" इत्यस्माद् प्रतिप्राप्तम्