मकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकारः¦ पवर्गस्य पञ्चमपर्णः। अस्योच्चारणस्यानमोष्ठौ नासिकाच जिह्वा{??}ण ओष्ठयोः स्यर्शेनोच्चारणम् आभ्यन्तरःप्रयत्नः अतएवास्य स्पर्शवर्णता अशुनासिकता च। बाह्य-प्रयत्नाश्च संवारनादघोषाः अस्त्रप्राणश्च। अस्य ध्येव-स्वरूपसुक्तं कामधेनुत॰
“मकारं शृणु चार्वङ्गि! स्वयंपरमकुण्डली। तरुणादित्यसङ्काशं चतुर्वर्गप्रदाघकम्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा”। वर्णाभिधानेऽस्य पर्य्यावा उक्त्रा यथा
“मः कासी क्लेशितःकालो महाकालो महान्तकः। वैकुण्ठो बसुधा चन्द्रो-रविः पुरुषराजकः। कासभद्रो जया मेधा विश्वदादीप्तसंज्ञकः। जठरञ्च भ्रमो मानं सक्ष्मीर्मातोग्रबन्धनी। विषं शिवो महावीरः शशिप्रभा जनेश्वरः। प्रमतःप्रियसृ रुद्रः सर्वाङ्गो वह्निमण्डलम्। मातङ्गमालिनीविन्दुः श्रवणा भरयो वियत्”। तदधिष्ठानृदेवताध्यानंयथा
“कृष्णां दशभुजां भीमां पीतलोहिमसोचनाम्। [Page4712-a+ 38] कृष्णाम्बरधरां नित्यां धर्मकामार्थमोक्षदाम्। एवंध्यात्वा मकारन्तु तन्मन्त्रं दशधा जपेत्”। मातृका-न्यासेऽस्य जठरे न्यास्यता। काव्यादौ प्रथमं प्रयोगे दुःखंफलं
“सुखभयमरणं क्लेशदुःखं पवर्गः” वृ॰ र॰ टी॰ उक्तेः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकारः [makārḥ], 1 The syllable म.

Each of the following five मद्य, मत्स्य, मांस, मैथुन and मुद्रा; see पञ्चमकार.

"https://sa.wiktionary.org/w/index.php?title=मकारः&oldid=311846" इत्यस्माद् प्रतिप्राप्तम्