मत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत् व्य अनहमहम् । अत्वं त्वं भवति त्वद्भवति अनहमहं मद्भवतीति संक्षिप्तसारव्याकरणम् ॥ अस्मच्छब्दाच्च्रिप्रत्यये कृते तल्लुकि अस्मच्छब्दस्य मदादेशान्निष्पन्नम् । इति तट्टीकायां गोयी- चन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्¦ Ind. Mine. E. Irregular substitute for मम, possessive case of अस्मद्, and is used in composition, as मत्पुत्त्र my son, मन्नाथ my lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत् See. 3. मand 1. मद्.

मत् in comp. for 1. मद्.

"https://sa.wiktionary.org/w/index.php?title=मत्&oldid=503349" इत्यस्माद् प्रतिप्राप्तम्